SearchBrowseAboutContactDonate
Page Preview
Page 190
Loading...
Download File
Download File
Page Text
________________ Shn Mahavir Jain Aradhana Kendra www.kobatirh.org Acharya Shn Kailassagarsuri Gyanmandir चरित्रं राम-लपतिस्म. हे वत्स शंबूक! त्वं वासि ? कुत्र गतोऽसि ? अहो! केन पापिना त्वं हतोऽसि? अरे! निःकारणवैरिणा देवेन किं कृतं ? एवं देवोपालंन्नान यबंती सेतस्ततो विलोकयंतीलदमणपदपंक्तिं ददर्श. दृष्ट्वा च चिंतितं तया नूनमेष एव मे पुत्रघातकः, अत एनं विलोक्य शिदां ददामीति ध्यात्वा तत्पदपछत्या गवती चंद्रणखा रामं ददर्श. कथंनृतं रामं ? नेत्राभिराम, अन्निरामगुणग्राम, पीनोन्नतस्कंधं, सत्यामृतसिंधु, कमलवदनं, नज्ज्वलरदनं, सुरनिनिःश्वासं, लक्ष्मीनिवासं, चेत्यादि खदाणोपेतं रामं दृष्ट्वा हर्षिता शूर्पणखा कामपरवशानवत. अहो! कामिनीनां कामे समुत्पन्ने शो. कोऽपि दूरे याति. यहो! कामविलसितं. अहो दुश्चारिणीचरित्रं! यतः-श्रालिंगत्यन्यमन्यं रमः यति वचसा वीदते चान्यमन्यं । रोदत्यन्यस्य हेतोः कलयति शपथानन्यमन्यं वृणीते ॥ शेते चान्येन सार्ध शयनमुपगता चिंतयत्यन्यमन्यं । स्त्रीमायेयं प्रसिधा जगति बहुमता केन धृष्टेन सृष्टा ॥१॥ एवं रामरूपमोहितया तया शूर्पणखया विलासहाससुंदरमतिमनोहरं कन्यारूपं विकृत्य म. न्मथार्तया कामरूपिणं रामं झात्वा शरणं प्रपेदे. रामस्तां बालिका बनाये हे बाले त्वं कुत शहा| गता? अस्मिन दंडकारण्ये कृतां तैकनिकेतने एकाकिनी च कथमागता? साप्यूचे, अवंतीदेशाधि For Private And Personal Use Only
SR No.020595
Book TitleRam Charitram
Original Sutra AuthorN/A
AuthorDevvijay Gani
PublisherShravak Hiralal Hansraj
Publication Year1915
Total Pages367
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy