________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsun Gyanmandir
राम- सिदिवसानि च ॥ ३ ॥ एवं स शंबूकोऽधोमुखो वटशाखानिवघ्पादो वंशगह्वरे सूर्यहासख वंश
कुमंगादहिर्मुक्त्वा यावत्तपस्तेपे, तावल्लदमण इतस्ततो ब्राम्यन् क्रीडां कुर्वस्तत्रायातः, तत्र पतितं च
सूर्यहासखर्क करेण स याददे, ततस्तं विकोशं कृत्वा तत्तेजोविलोकनार्थ तोदणत्वपरीक्षार्थ च त. १०० खाघातेन वंशजालिं स सुलाव. तदा लक्ष्मणस्तत्र वंशजालिमध्ये कस्यचित्पुरुषस्य मौलिकमलं
पतितमपश्यत्. ततो लक्ष्मणोऽग्रे गबन वटशाखानिवळं कबंध ददर्श. अहो मया किं कृतं ? कश्चिविद्यासाधको नरो हतः. लक्ष्मण श्रात्मानं निनिंद, यथा
अयुध्यमानोऽशस्त्रश्च । पुमान कोऽपि हतो मया ।। अमुना कर्मणा धिग्मा–मित्यात्मानं निनिंद सः॥१॥ गत्वा च रामचंडाय । तदशेषं शशंस सः ॥ असिं च दर्शयामास । रामोऽप्येवमनापत ॥॥ असावसिः सूर्यदासः। साधकोऽस्य त्वया हतः ॥ अस्य संन्नाव्यते नूनं । कश्चिदुत्तरसाधकः ।। ३॥ अत्रांतरे चंद्रणखा रावणनगिनी शंबूकजननी हर्षितमानसा चाद्य मत्सूनोर्वि द्या सेत्स्यतीति मत्वा पूजोपस्कारान्नपानादिसहिता तत्र समाययौ, तत्रायाता च बुलितकुंमलं शं. बृकशिरश्जिनं दृष्ट्वा साचिंतयत् , याः किं जातं? मूर्षिता मौ पतिता च पुनलब्धचैतन्या सा वि.
For Private And Personal Use Only