SearchBrowseAboutContactDonate
Page Preview
Page 317
Loading...
Download File
Download File
Page Text
________________ Sho Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shn Kailassagarsuri Gyanmandir चरित्र राम दन्यत्र स्थानं त्रातृनिकेतनं, त्वं च ममैकधर्मत्वात्साधर्मिकी नगिन्यसि. यतः-अनन्नदेसजाया । । खन्नाहारेण वछियसरीरा ॥ जिणसासणं पवन्ना । सवे ते बांधवा नणिया ॥ १ ॥ रामोऽपि त्वां लोकापवादेनात्यादीत्, न तु स्वयमत्यादीत्, अथ पश्चात्तापेन रामोऽपि स्वयमेव कष्टनाग्जविष्य. ति, धिग्धिगविचार्यकारित्वं, यतः-अपलदितं न कर्तव्यं । कर्तव्यं सुपरीदितं ॥ पश्चाद्भवति सं तापो । ब्राह्मणी नकुलं यथा ॥१॥ इति कथयित्वा निर्विकारेण वज्रजंवेन शिबिका समानायि ता, हे नगिनि अथ त्वं छुतमारुह्यतामिति कथयित्वा सीतां शिविकायामारोप्य क्षेमेण पुंडरीकपुरे चागात्. सीताप तेन वितीर्णे गृहेऽहर्निशं दानशीलतपोजावनाभावितात्मा पितृवेश्मनीव सुखेना स्थात्. तश्च कृतांतवदनो रामसेनानी रामसीमीपं गत्वा सीतापरित्यागादि सर्व स्वरूपं निवेद्यावदत, हे स्वामिन् ! मया सीता सिंहनिनादाख्ये भीषणे वने परित्यक्ता मृर्षिता मौ पतिता पुनल ब्धसंझा च वितापं कुर्वाण कथंचिर्यमालंब्य भवंतमेवमादिशद्यया-सदा विमृश्यकर्तुस्ते-5. प्यविमृश्य विधायिनः ।। मन्ये मद्भाग्यदोषेण । निर्दोषत्वमवाप्यते ॥१॥ खलोक्क्याहं यया त्य ता। निर्दोषापि त्वया प्रभो ॥ तथा मिथ्यादृशां वाचा । मात्यादीर्धर्ममार्हतं ॥२॥ जिम जनव. For Private And Personal Use Only
SR No.020595
Book TitleRam Charitram
Original Sutra AuthorN/A
AuthorDevvijay Gani
PublisherShravak Hiralal Hansraj
Publication Year1915
Total Pages367
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy