________________
Shn Mahavir Jain Aradhana Kendra
www.kobatirh.org
Acharya Shn Kailassagarsuri Gyanmandir
न
यणे हुं तजी । तिम जो धर्म तजेसि ॥ सीता प्रणमी वीनवे । तो संसार लेसि ॥ ३॥ इत्या. युक्त्वा मूर्बिता मौ पतिता पुनलब्धसंझा सा विलपतिस्म, हा मया विना कथं रामो जीविष्यति? हा हतास्मीत्यादिसीतावचनानि सेनानीमुखात् श्रुत्वा मूर्बया रामो जूमौ पपात, तावलमणेनागत्य चंदनादिनानिषिच्य व्यजनवातैश्च सङितो राम नबायैवं विललाप
हा खलानां लोकानां वचसा मया सीता नीषणे वने ननिता, हा सीते पापन्नीते! मांविना त्वं कथं जीविष्यसि ? अथ लक्ष्मण ऊचे स्वामिंस्तस्मिन् वने गम्यते, तत्र गत्वा च सीता विलोक्यते. एवं श्रुत्वा रामः कृतांतवदनं सेनान्यं सह नीत्वा तत्र वने गतो यत्र वने सीता मुक्ता, परं सीता न लब्धा. प्रतिस्थलं प्रतिसरः । प्रतिशलं प्रतिमं । रामो गवेषयामास । ददर्श न तु जा. नकीं ॥१॥ सीताप्राप्तौ विमुक्ताशो। निवर्त्य स्वपुरी ययौ ॥ पारैः सीतागुणग्राहं। निंद्यमानो मुहर्महः ॥ ॥ एवं श्रीरामो लोकैर्निद्यमानः स्वां पुरीमयोध्यामागत्य सीतायाः प्रेतकार्यमकार्षीत. कतिचिदिनांते च रामो विगतशोको बभूव, सीतापि वज्रजंघराझो गृहे तथा स्थिता यथा केनापि न झाता.
For Private And Personal Use Only