________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shn Kailassagarsuri Gyanmandir
रामः त्यघं | स्वर्निर्वाणसुखानि संनिदधते ये शीलमा बिते ॥ १ ॥ तद् दृष्ट्वा राजा तां सिंहिकां बहुचरित्रं मेने. ततः प्रभृति च तया सह सुखमनुजवतस्तस्य नृपस्य कालेन सोदासो नाम नंदनोऽजवत् ततो नघुषराट् सोदासे राज्यमारोग्य दीक्षामुपाददे.
१०१
तस्मिन् सोदा राज्यं कुर्वाणे एकस्मिन् दिनेऽह्निकोत्सवे पूर्वराज्यवन्मंत्रिणोऽमारिं घोषयामासुः. ततो मंत्रिभिः सोदासंप्रत्युचे हे राजंस्तव पूर्वजैरईदष्टाद्विकोत्सवे कैरपि मांसं नास्वा - दि, प्रतस्त्वमपि मास्मस्वादी, सोदासेन मंत्रिवचः प्रतिपन्नं, मंत्रिणश्च स्वस्थानं जग्मुः ततः सो दासः सूपकारमवदत् जो सूपकार त्वयातः परं मदर्थमवश्यं प्रतन्त्रं मांसमानेतव्यं सूदो व्यचिंतयद
किं करोमि ? मार्यो घुष्टायां मांसं कुतोऽपि न लन्यते इति चिंतापपन्नस्य तस्य बुद्धिरुत्पन्ना, तेन च स श्मशाने गत्वा मृताकमादाय तस्य मांसं च संस्कृत्य सोदासाय ददौ सोदासोऽपि तन्मांसं भुक्त्वा युक्त्वेत्यवर्णयत्, यथा पहोऽमुष्य मांसस्य कोऽप्यतीवमनोहरो रसोऽस्ति ततो राजा सूपकार पब, जो सूपकार ! त्वं सत्यमाख्यादि कस्येदं मांसं ? सूपकारेण यथातयोक्ते राजा प्रत्यहं नृमांसं याचतेस्म. सूदोऽपि लोकमिंगान हवा संस्कृत्य च राज्ञे ददाति, लोके च कोलाह
For Private And Personal Use Only.