________________
Shn Mahavir Jain Aradhana Kendra
www.kobatirh.org
Acharya Shn Kailassagarsuri Gyanmandir
१०६
राम। स्वे राज्ये न्यस्य स्वयं विमलमुनिपादांते व्रतं लात्वा संयमं च प्रपाव्य शिवमगमत्. नघुषस्य रा. | चरित्रं झः सिंहिकानाम्नी पट्टराश्यनुत्, तया सह रममाणः स पैतृकं राज्यमन्वशात्.
अथान्यदा नघुषराट सिंहिकादेवीं स्वे राज्ये संस्थाप्य स्वयमुत्तरापथपालान जेतुं जगाम. तदा दक्षिणापथ नुज अागत्यायोध्यां रुरुधुः, यतश्बलनिष्टा हि वैरिणः. सिंहिकापि सज्जीभूय तान् दक्षिणापथनुजः सिंही द्विपानिव वित्रासयामास. तो राजा नघुषोऽप्युत्तरापथनृपान् जित्वा समागतः पत्न्या जयोदंतं श्रुत्वेति दध्यौ, अहो ईदृशं धाष्टयं महाकुलप्रसूतानां महिलानां न यु. ज्यते, इति विचिंत्य तां सिंहिकामसती मत्वा परिजहार. नघुषस्यान्यदा दाघज्वरः समुत्पद्यत, न. पचारशतैरपि स न प्रशशाम, तदा सिंहिकापट्टराझ्या राझोऽग्रे समागत्य निजसतीत्वप्रकटनायोक्तं हे नाथ! मया चेदन्यः पुरुषो मनसानिध्यातो न जवेत्तदा ते ज्वरो यात्विति कथयित्वा यावत्सां. नसा निजं पति सिषेच, तदैव राजा सुधाधौत व ज्वरान्मुक्तः, सिंहिकायाश्वोपरि देवाः पुष्पवृष्टिं व्यधुः, शीलं हि सर्वत्र कामधुक, यतः-व्याघव्यालजलानलादिविपदस्तेषां व्रजति दयं । कब्याणानि समुल्लसंति विबुधाः सांनिध्यमध्यासते ॥ कीर्तिः स्फुर्तिमियार्त यात्युपचयं धर्मः प्रणश्य
For Private And Personal Use Only