________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shn Kailassagarsuri Gyanmandir
राम त्या तं स्वपुत्रं ज्ञात्वा स्वात्मानं निंदतिस्म हो मया पापिन्या किं कृतं ! पुलमांसं भक्षितं, धि चरित्र farai देवदूषितां पुत्रमारिकां च ! व्यथ कथं मे प्रविष्यतीत्यादिचिंतया नृमौ शिरः स्फालयंती कीर्तिधरेण मुनिना प्रतिबोधिता, व्यनशनं च कारिता देवलोकं ययौ, कीर्तिधरो मुनिरपि समुत्पा१०५ दितकेवलः सुखाद्वैतास्पदं मोदी क्रमादासादयामास इति सुकोशलमहामुनिकथा समाप्ता.
इतश्च सुकोशलनृपप्रिया चित्रमाला कुलनंदनं हिरण्यगर्भाख्यं नंदनं सुषुवे, मदामहेन जातमात्रोऽसौ राज्ये स्थापितः क्रमेण प्राप्तयौवनश्च मृगावतीप्रभृतीर्वहुराजकन्याः परिणायितः, तानिः सद स सुखं रेभे ततो हिरण्यगर्भराज्ञो मृगावत्याः पट्टराइया नघुषो नाम नंदनोऽनृत, एकस्मिन् दिने मृगावत्या राज्या हिरण्यगर्भराज्ञो मस्तकं विलोकयंत्या तत्र पलितं दृष्टं, राझो दर्शितं च. तदा राजा चिंतयति, धिग्मां जराग्रस्तं ! यदेतावंति दिनानि मया किमपि सुकृतं न कृतं, प्रथ किं करिष्ये जराग्रस्तः ? किमपि कर्तुं न शक्नोमीति ध्यायतं राजानं राज्ञ्यूचे, यथा - अलंकरोति दि जरा | राजामात्यनिषग्यतीन् । विश्वयति पण्यस्त्री - मगायन सेवकान् ॥ १ ॥ यतस्त्वं दुःखं मा विवेद ? राज्ञो हि जरा मंडनं करोति, राझेोक्तमलं राज्येनालं योगेन च ततस्तदैव घुष
For Private And Personal Use Only