________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shn Kailassagarsuri Gyanmandir
१०४
राम- व्याघ्या यमजगिन्येव दृष्टौ ततः सा दुष्टा स्फारितानना शीघ्रं तावभिदधावे. साधू अपि तां व्या चरित्र मातीं दृष्ट्वा धर्मध्यानं प्रपेदानौ कायोत्सर्गेण तस्थतुः यतः - प्राणांतेऽपि न जंक्तव्यं । गुरु साक्षीकृतं व्रतं ॥ व्रतनंगो दि दुःखाय । प्राणा जन्मनि जन्मनि ॥ १ ॥ सा व्याघ्री तौ मुनी दृवा धाविता सुकोशलं मुनिं पादप्रहारेण पृथ्व्यामपातयत, पातयित्वा च तं जयितुं लगा. यथावदिति तच्चर्म । दारंदारं नखांकुशैः ॥ पापा सापादसृक्तस्य । वारीव मरुपांथिकः ॥ १ ॥ त्रोटयित्वा लोटयित्वा । ऋत्वति सा रदैः ॥ जयसे मांसमपि हि । वालुंकीमिव रंकिका ॥ २ ॥ दंतयंत्रा तिथीचक्रे । कर्कशा कीकसानि सा || स्फाटस्फाट स्वदं दैश्च । करपत्रारसन्निभैः ॥ ३ ॥ स्वजी वयकारिकायै यपि तस्यै स मनागपि न चुकोप, किंतु हृद्येवमचिंतयत-स - सढ़ कलेवर खेदमचिं तया । स्ववशता हि पुनस्तव दुर्लना ॥ परवशे तु सहिष्यति जीव हा । परवशे न च तत्र गुणोऽस्ति ते ॥ १ ॥
एवं व्याघ्या खाद्यमानः शुक्लध्यानेन तत्क्षणोत्पन्नकेवलो मुनिः सुकोशलो मोक्षं ययौ, व्याघ्यपि तं सुकोशलं खाद्यमाना यावता तन्मुखं जयति तावता तन्मुखे सुवर्णरेखां दृष्ट्वा जातिस्मृ
For Private And Personal Use Only