________________
Shn Mahavir Jain Aradhana Kendra
www.kobatirh.org
Acharya Sun Kailassagarsur Gyanmandir
राम-यान
याचत. तस्मिन समये सुकोशलपत्नी चित्रमाला गर्नवती मंत्रिन्निः सह परिखतागत्य सुकोशलं स्वस्वामिनमेवमुवाच, जो स्वामिन्नस्वामिकं राज्यं त्यक्त्वा वं दीदां गृहीतुं नाहसि, अस्माकं निर्माथानां च का गतिः ? यतः-दुर्बलानामनाथानां । बालवृष्तपस्विनां ।। अन्यायैः परिनृतानां । सर्वेषां पार्थिवो गतिः ॥ १ ॥
सुकोशलेनोक्तं हे सुंदरि ! तव गर्नस्थोऽपि मम पुत्रो मया राज्ये स्थापितो नाविनि नृतोप. चारन्यायात्. गर्गस्थोऽप्येष तव पुत्रो राजा नवत्वित्युक्त्वा सकलं लोकं संभाष्य पितुः समीपे सु कोशलः प्रवव्राज, दुस्तपं च तपस्तेपे, यथा-निर्ममौ निष्कषायौ तौ। पितापुत्रौ महामुनी ॥ विजइतुर्युतावेव । पाक्यंतौ महीतलं ॥ १॥ तनयस्य वियोगेन । खेदिता सहदेव्यपि ॥ प्रात ध्यानपरा मृत्वा । व्याध्यमिरिगह्वरे ॥२॥ यतः-अट्टेण य तिरियगई । रुदनाणेण गमश्न स्यंमि ।। धम्मेण देवलोए । सिधिगई सुकमाणेणं ॥ १॥ श्तश्च तो कीर्तिधरसुकोशलमहामुनी पितापुत्री चतुर्मासकरणार्थमेकस्य गिरेगुहायां तस्थतुः. तौ च तत्र निःस्पृहौ खशरीरेऽपि निर्ममौ स्वाध्यायतत्परौ ध्यानपरायणौ चास्तां. चतुर्मासादनंतरं कार्तिके मासि पारणाय प्रयांतौ तौ तया
For Private And Personal Use Only