________________
Sho Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsun Gyanmandir
राम- अयैकस्मिन् दिने कीर्तिधरो मुनिर्मासोपवासपारणके निदार्थमयोध्यायां जमन सुकोशलगृ । चस्त्रिं हासन्ने समाजगाम. तस्मिन् समये सौधाग्रस्थया सहदेव्या पन्या स्वपतिं कीर्तिधरमुनिं दृष्टा चिं|तितमहोऽनेन प्रव्रजता पूर्व पतिहीनानवं, सांप्रतं चेत्सुकोशलोऽप्येनं दृष्ट्वा प्रवजिष्यति तदाहं नि
यि चविष्यामि, यत एनं निरपराधं व्रतस्थित नरिमपि पुत्रराज्यचिकीर्षया नगरात्सेवकेन नि सियामीति चिंतयित्वा सा तयाकरोत्. अहो! संसारे लोनाभितो जनः किं किं न करोति ? यतः-यदुर्गामटवीमटति विकट कामति देशांतरं । गाहंते गहनं समुद्रमतनुक्केशां कृषि कुते ॥ सेवंते कृपणं पतिं गजघटासंघट्टःसंचरं । सर्पति प्रधनं धनांधितधियस्तखोजविस्फुर्जितं ॥ १॥ यौ वनं जरया ग्रस्तं । शरीरं व्याधिपीमितं ॥ मृत्युराकांदति प्राणां-स्तृष्णैका निरुपद्रवा ॥२॥ एवं लोभाभितया विवेकरहितया सहदेव्या राश्या सुकोशलमात्रा निर्वासितो मुनिः सुकोशलधात्र्या दृष्टः, दृष्ट्वा च तया रुदितं, तदा सुकोशलेन पृष्टं नो मातस्त्वं किं रोदिषि? धात्र्योक्तं पुत्र! तव पिता कीर्तिधरमुनिर्मासोपवासांते निदार्यमत्रागतस्तव मात्रा सहदेव्या नगरान्निर्वासितः, अनेन दुःखेनाहं रोदिमि. सुकोशलस्तत् श्रुत्वा पितुः समीपे गत्वा पितुः पादौ च नत्वा बांजलिर्वतम
For Private And Personal Use Only