________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsun Gyanmandir
रामः बज्रबार्यन बालेनापि दीदा गृहीता. एवं भावनां जावयित्वा पुरंदरं पुत्रं च राज्ये न्यस्य निर्वाण
मोहमुनेः पार्श्व व्रतमुपाददे. पुरंदरोऽपि राजा कतिचिवर्षाणि राज्यं कृत्वा स्वे राज्ये पृथ्वीराकीकविजं निजं पुत्रं कीर्तिधरं संस्थाप्य क्षेमंकरमुनिसमीपे दीदां जग्राह. अथ कीर्तिधरो राजा सहदेव्या पत्न्या सममिंड इंद्राण्येव वैषयिकं सुखं झुंक्त्वा वैराग्यवान प्रवजितुकामो मंत्रिणमपृचत्, जो मंत्रिन्नहं दीदामादास्ये. मंत्रिणोक्तं हे राजन् ! तवानुत्पन्नपुत्रस्य व्रतादानं नाईति, अतः स्वामिननुत्पन्ने पुत्रे राज्यं याति, गते च राज्ये निर्नाथा वसुंधरा पीड्यते. ततः स्वामिन यावत्पुत्रो भवति तावत्त्वं प्रतीक्षास्व, इति कथयित्वा स गृहे स्थापितः. क्रमेण सहदेव्या राड्याः सुकोशलानिधः पु. त्रो जातः, राझो व्रतनिया च राश्या स गोपितः, परं तं गुप्तमपि बालक कीर्तिधरमेदिनीनाथो वि. वेद, यतः प्राप्तोदयं तरणिं गोपयितुं कः समर्थो भवेत् ? ततो राजा तं बालं सुकोशलं राज्ये न्य. स्य व्रतमुपाददे. स कीर्तिधरो मुनिरेकादशांगान्यधीत्य श्रुतपारगो गुरुणानुशात एकाकित्वविहारे। ण विहरमाणः पृथिव्यां विहरतिस्म. सुकोशलः क्रमेण राज्यं पालयन ववृधे, यौवनं प्राप्तश्च स सहदेव्या राझ्या पाणिग्रहणं कास्तिो देव्या सह देव व वध्ध्वा समं रेमे.
For Private And Personal Use Only