________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shn Kailassagarsuri Gyanmandir
१००
राम- दीक्षामादास्ये त्वं मम मनोरथान्मा मांदीः, एते दशप्रकाराः पुरुषा धर्म न जानंति, यतः - दश धर्म न जानंति । धृतराष्ट्र निबोधनात || मत्तः प्रमत्त उन्मत्तः । क्रुद्धः श्रांतो बुभुक्षितः ॥ १ ॥ त्वरमाणश्च रक्तश्च | लुब्धः कामी च ते दश ।। त्वं तु बुद्धियुतो धर्म - विज्ञाता सनस्तथा ॥ ॥ २ ॥ यतस्त्वं धर्मविघ्नं माकार्षीः उदयश्याल केनोक्तं जो कुमार ! इदं मांगल्यकंकणमपि तव हस्ताच्छुटितं नास्ति, तो विवाहफलं सुंदव ? तथेमां मनोरमां मद्भगिनीं सांसारिक सुखास्वादात्कथं वचसि तृणवच कथं त्यजसि ? अनुरक्तां चैनां मात्यादीः तावता वज्रकुमारेणोक्तं हे मित्र ! एषा तव स्वसा सत्कुलीना गर्तुरनुगामिनी जवतु, चेन्न तर्हि पितृगृहे यातु, परं मम तु नो गैरलं, - तस्त्वं मां प्रव्रज्यायै अनुमन्यस्व ? त्वमपि दवियत्वात्वां प्रतिज्ञां पालय ? यतः सकृदपि यत्प्रतिपन्नं । तत्कथमपि न त्यजति सत्पुरुषाः ॥ नेंदुस्त्यजति कलंकं । नोनति वडवानलं सिंधुः ।। १ ।। एवमुदयश्यालकं प्रतिबोध्य वज्रबाहुकुमारो मनोरमाराझीपंचविंशतिकुमारसहितो गुणसागरमुनिपादांते प्रववाज.
ततो विजयराजा वज्रबाहुकुमारं सपरिकरं प्रवजितं श्रुत्वा मनसि चिंतयति धन्य एष वालो
For Private And Personal Use Only