________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shn Kailassagarsuri Gyanmandir
चरित्रं
დდ
I
राम दिने वज्रबाहुकुमारस्तां मनोरमां परिणेतुं नागपुरे गतः तत्र गत्वा मनोरमां च परिणीय स पश्चादलितः श्यानोदय सुंदरेण सहितो विमानारूढो मनोरमामादाय स्वपुरीमयोध्यांप्रति प्रतस्थे मार्गे गवन् वज्रबाहुकुमारः कायोत्सर्गस्थमातापनापरं तपस्तेजोऽनिरामं गुणसागरनामानं मुनिं ददर्श. तं दृष्ट्वा स चिंतयति यदो महात्मा कोऽप्येष । विद्यते हि महामुनिः । चिंतामणिखि मया । दृष्टः पुण्येन भूयसा ॥ १ ॥ उदयसुंदरोऽप्यृचे । नर्मणाथ कुमार किं । व्यादित्ससे परिवज्यां । सोऽवदत्तमस्ति मे || २ || उदयो नर्मणा नृयः । प्रोचे यद्यस्ति ते मनः । तदद्य मा विलंब स्व । सहायोऽहं महीप ते ॥ ३ ॥ ततो वज्रबाहुकुमार उदयं श्यालकंप्रत्येवं व्याजहार जो मित्र ! समुद्रं चंद्रमा व स्वां प्रतिज्ञां मात्यादीः ततो वज्रबाहुकुमारो वाहनान्मोहगजाच समुत्तीर्य गुणसागरमुनिंप्रति ययौ, उदयसुंदरंप्रत्युवाच च, जो उदय ! त्वं सज्जो नव ? यथा संयमं गृह्यते. तदोदयो वक्ति जो कुमार ! मया तु दास्येनोक्तं, किं त्वया तत्सत्यं ज्ञातं ? नर्मोक्तियतिक्रमे कश्चि दपि दोषो नास्ति, घ्यावयोर्नर्मोक्तिरसत्या नवतु धवलगीतवत. कुमारेणोक्तं - व्यवसायं ते विसऊ । जे करा समुल्लविया || ते पारटंकुक्की लिया - करव न यमहा हुंति ॥ १ ॥ अहं तु
For Private And Personal Use Only