SearchBrowseAboutContactDonate
Page Preview
Page 99
Loading...
Download File
Download File
Page Text
________________ Shn Mahavir Jain Aradhana Kendra www.kobatirh.org Acharya Shn Kailassagarsuri Gyanmandir राम-| पुरुषरत्नोत्पत्तिरत्नखनिः, कुलवधूकल्पलता चास्ति. तस्यां नगर्या देवगृहाणि मेरुशिखरोपमानि, चरित्र धवलगृहाणि सुरविमानसमानानि, गजेंद्रा ऐरावणानुकारिणः, अश्वा नच्चैःश्रवोऽनुसारिणः, वृषभाः शिववाहनानुयायिनः, स्याः सूर्यस्यानुकारिणश्च संति, किंच तस्यां नगर्या चतुरशीतिश्चतुष्पयानि संति, यत्र कुत्रिकापणसौवर्णकर्पासधान्यधृततैलमणिकारकांदविकप्रभृतीनामापणानि संति. लोकस्तत्रास्ति निर्लोजो। दानी बुब्धो यशोऽर्जने ॥ अकृत्यकरणे जीरु–रसंतुष्टो गुणग्रहे ।। १ ।। प. रखहरणे पंगुः । परस्त्रीदर्शनंधकः ॥ मूकश्च परदोषोक्ता-वज्ञश्च परयाचने ॥२॥ उत्रेषु दंमः श्चिकुरेषु बंधः । सारेषु मारी श्रवणे जनानां । हारेषु छिद्रत्वविलोकनानि । यस्यां विवाहे करपी. डितानि ॥ ३ ॥ एवंविधायामयोध्यायां श्रीवृषनस्वामिराज्यादनंतरं जरतादित्ययशोमहायशोऽतिबलबलवीर्यदंडवीर्यजलवीर्यकार्तकवीर्यादिष्वसंख्येषु नृपेषु गतेषु केषुचिन्मोदं केषुचिच्च स्वर्ग मुनिसुव्रतस्वामितीर्थ विजयो नाम राजा बनव, तस्य राझो हिमचुला नाम पट्टराझी, तयोहौ पुत्राव नृतां वज्रबाहुपुरंदरनामानौ. श्तश्च नागपुरे नगरे इंऽवाहनराशशूडामणीराशीकुदौ मनोरमानाम्नी पुत्र्य ऋत. एकस्मिन् | For Private And Personal Use Only
SR No.020595
Book TitleRam Charitram
Original Sutra AuthorN/A
AuthorDevvijay Gani
PublisherShravak Hiralal Hansraj
Publication Year1915
Total Pages367
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy