________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsun Gyanmandir
राम- श्चक्रे. अन्येऽपि विद्याधराः सुग्रीवप्रमुखा रावणेन विसृष्टा हृष्टमनसो निजं निजं नगरं जग्मुः ॥ . इति श्रीमत्तपागले चट्टारकश्रीहीरविजयसूरिराज्ये प्राचार्यश्रीविजयसेनसूरियौवराज्ये पंमितश्रीदेव.
विजयगणिविरचिते श्रीरामचरित्रे गद्यबंधे हनुमदुत्पत्तिवरुणसाधनो नाम तृतीयः सर्गः समाप्तः ॥ ए७ ॥ श्रीरस्तु॥
॥ अथ चतुर्थः सर्गः प्रारभ्यते ॥ श्तश्च मिथिलायां नगर्या हरिवंशे वासकेत्वाख्यो महीपतिरासीत् , तस्य विपुलानाम्नी प्रिया, तयोः सूनुरनूनश्री-जुव मुवि विश्रुतः ॥ प्रजानां पालनालोके । जनको जनकाभिधः ॥ १॥ श्तश्चायोध्या नाम नगरी वर्तते, सा कीदृश्यस्तीत्याह-पृथ्वीतलतिलकायमाना, सर्वसौंदर्य निधाना. नज्ज्वलदेवकुलसहस्रमे मिता, परचरखंडिता. अतुलधवलगृहेर्विनुषिता, नत्तुंगविस्तीणेप्राका रपरिवेष्टिता, अगाधपरिखावलयवेष्टिता, सर्वाश्चर्यनिलया, वापीकूपमंडितपरिसरा, चतुर्दिकु विराज मानसरोवरा, नद्यानवाटिकानिरामा, दृश्यमानविविधारामा, जनितदुर्जनदोन्ना, सुजनजनितशोना,
For Private And Personal Use Only