________________
Shn Mahavir Jain Aradhana Kendra
www.kobatirh.org
Acharya Shn Kailassagarsuri Gyanmandir
राम-| माकुलीकृत्य बलेनोत्पत्येंद्रमिवाचनात्. ततो जयजयारावै-मुखरीकृतदिङ्मुखः ॥ स्कंधावार पृथुचरित्रं स्कंधो । जगाम दशकंधरः ॥ १॥ ततः सपुत्रो वरुणो रावणं प्राणमत्. एवं निजवशवर्तिनं दुःख
जारनराक्रांतं म्लानमुख दीनवचनं च तं दृष्ट्वा करुणापरो रावणो वरुणाय राज्यं दत्वा मुमोच. य तो महात्मनां कोपः प्रणिपातांतो वर्तते, यतः-क्रमेण वृमिः सलिलेन जियते । क्रमेण कार्य विनयेन सिध्यति ।। क्रमेण शत्रुः कपटेन हन्यते । क्रमेण मोदः सुकृतेन सन्यते ॥ १॥ श्रय मुक्तो वरुणो हर्षितो हनुमते खां पुत्री सत्यवतीनाम्नी ददौ, यतो निश्चितमीहग्जामाता दुर्लगो वर्तते, यतः-कुलं च शीलं च सनाथता च । विद्या च वित्तं च वपुर्वयश्च ॥ वरे परं सप्त गुणा विलोक्या-स्ततः परं जाग्यवशा हि कन्या ।। १ ।।
एवं ज्ञात्वा रावणेनावि चंडणखापुत्री अनंगकुसुमा हनुमते दत्ता. ततो रावणः सबलवाहनो संकामगात्. तत्रापि सुग्रीवेण हरिमालिनी निजपुत्रीहनुमते दत्ता. अन्यैरपि विद्याधरसहस्रः कन्यकासहस्राणि हनुमते दत्तानि. हनुमानपि तासां पाणिग्रहणं कृत्वा रावणेनालिंगितो मानितः पू. जितो विसृष्टो दोष्मानिति सर्वविद्याधरैः प्रशंसितो हनुपुरे समाजगाम. मातापितृन्यां च महामहः
For Private And Personal Use Only