________________
Shn Mahavir Jain Aradhana Kendra
www.kobatirh.org
Acharya Shn Kailassagarsuri Gyanmandir
एए
राम- मुनिर्वा । वेश्यास्त्रीमद्यमांसं तिमपि वचनं मंगलं प्रस्थितानां ॥१॥ श्यादिशुनशकुनैः प्रेरितो । . महासामंतसेनानीसैन्ययुतोऽनेकवादित्रनिनादपूरितदिगंतो महोत्सवाबरोमितपताकापूरितांबरो दुर्वारविक्रमो हनुमान रावणस्कंधावारे प्रययौ. रावणोप हनुमंतं जयश्रियमिव समायांतं प्रणमंत च विलोक्य मुदा स्वांके निदधे, कुशलं च पप्रच. ततश्चलितो रावणो वरुणपुर्या अन्यर्णमागय युधाय तस्थौ.
इतः पाताललंकातः शतशो वरुणपुत्रा दोष्मंतो विद्यावंतो गर्वपर्वता निर्गत्य रावणमन्येत्य योधयामासुः. वरुणोऽपि सुग्रीवाद्यैर्वीरैः समं युयुधे. ते महौजसो वरुणपुत्राः संग्रामे रावणं खेद. यामासुः. अत्रांतरे पवनपुत्रो हनुमान क्रोधर्धरो दारुणैर्वरुणात्मजैः कुंजरैः सह केसरीवायोधयत. अथ हनुमान रावणांतरे निपत्य वरुणपुत्रान विद्यासामर्थ्यतो जित्वा बबंध. ततो वरुणः स्वान् पु. वान बछान् दृष्ट्वा क्रोधारुणो हनुमतेऽन्यधाविष्ट. ततो रावणः सुग्रीवाद्यैः परिवृतो वरुणं हनुमत नपरि गबंतं दृष्ट्वांतरा रुरोध, तदा वरुणो बाणधोरणीवर्षन शुशुने, यथा-वृषनो वृषनेणेव | कुं. जरेणेव कुंजरः ।। वरुणो रावणेनोचैः । क्रोधांधो युयुधे चिरं ॥ १॥ ततो रावणः शरममूहैर्वरुण
For Private And Personal Use Only