________________
Shn Mahavir Jain Aradhana Kendra
www.kobatirh.org
Acharya Shn Kailassagarsuri Gyanmandir
रामः रकुद्दालदुःस्फोटगोफणगोलिकामुष्टियुचरदशंखफरसीखट्रिरिष्टकणककंपनकर्तरीहलमुशलकरपत्रनालि.) चरित्रं
मावमसदमायुधाख्यषद त्रिंशधिशस्त्रकुशलोऽसौ बनूव. शब्दबंदःशास्त्रालंकारकाव्यनाटककथाना
ट्यनिर्घटुधर्मशास्त्रार्थशास्त्रकामशास्त्रमोदाशास्त्रतर्कवादवैद्यकवास्तुशास्त्रवितानगणितगांधर्व विनोदक ए४
लाकृत्यकल्पशिदालदणपुराणमंत्रसिधांतेतिसप्तविंशतिशास्त्राणि तेनाधीतानि. एवं सकलशास्त्रवि शारदः संप्राप्तयौवनो हात्रिशल्लक्षणोपेतो मातृपितृमनोरथैः सह वर्धितो गृहारामोपवनादिषु हनुमा. न क्रीडन्नास्ते. इतश्चामर्षणो रावण आझापरामुखं वरुणं जेतुं पुरतः प्रतस्थे. सर्वेऽपि विद्याधरे. श्वरा दूताहृता विमानाधिरूढाः सबलवाहनयुता रावणमनुचेयुः. दूताहतौ पवनप्रतिसूर्यावपि यावत् प्रचेलतुस्तावनुमानूचे-इहैव तिष्टतां तातौ । जेष्याम्यहमय द्विषः । युट्येकि बाहुना को हि। तीदणे प्रहरणे सति ॥ १॥ बालत्वादनुकंप्योऽस्मि । किंत्वस्मत्कुलजन्मनां । पौरुषावसरे प्राप्ते । न प्रमाणं वचः खल्बु ॥॥ एवं तावतिनिर्बधा-दापृच्च्यासौ चचाल च ॥ ताभ्यां च चुंचितो मूर्ध्नि । कृतप्रस्थानमंगलः ।। ३॥ यतः-कन्या गौः पूर्णकुंनो दधि मधु कुसुमं पावको दीप्यमा. नो। यानं वा गोप्रयुक्तं वररथतुरगं उतनदातिन्नई। नत्खाता चैव ऋमिर्जलचरमिथुनं सिझमंत्रो
For Private And Personal Use Only