SearchBrowseAboutContactDonate
Page Preview
Page 109
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shn Kailassagarsuri Gyanmandir राम | लो जातः, तत्स्वरूपं मंत्रिभिरपि ज्ञातं तदा ते सोदासं पापिनं ज्ञात्वा करे च धृत्वा रण्येऽत्यजन् चरित्रं गृहोत्पन्नोर मित्र, धिग्व्यसनानि, यतः - मांसास्वादननुब्धस्य । देहिनं देहिनंप्रति ॥ हंतुं प्रवर्तते बुद्धिः | शाकिन्या व दुर्धियः ॥ १ ॥ यूताद्राज्य विनाशनं नलनृपः प्राप्तोऽथवा पांवो । मद्यात्कृहरिः स राघव पिता पापर्द्धितो दूषितः । मांसात् श्रेणिकनृपतिश्च नरके चौर्यान्मृतः खर्परो । वेश्यायां निधनं गतो वररुचिः स्त्रीभावतो रावणः ॥ २ ॥ १०० ततस्तैर्मविधिः सोदासपुत्रः सिंहस्यो राज्ये स्थापितः सोदासवाव्यां मुक्तो निरर्गल मांसं खादन् दक्षिणापथे गतः, तत्र तस्य जमतः कश्चिन्मुनिरेको मिलितः, तस्य समीपे स धर्ममपृवत्. मुनिनापि योग्यं ज्ञात्वा तस्यार्दतो धर्मो मद्यमांस परिहारप्रधान उपदिष्टः, तं धर्म श्रुत्वा वाडीतो. sar प्रसन्नहृदयः श्रावको नृत्वा धर्म पालयन् महापुरे नगरे गतः, तत्रापुतो राजा मृतः, मंत्रिभिः पंचदिव्यानि प्रकटितानि यथा गजोऽश्वः कलशस्छलं चामरे च पय यत्र स सोदासोऽस्ति तत्र सपरिकरेण गजेनागत्य निजशुंडाग्रस्थ कलशेनानिषिच्य गर्जितं, ध्यश्वेन हेषितं, बत्रेण विकसितं, चामरान्यां च वीजितं, एवं तस्य सोदासस्य राज्यं जातं, तेन स महापुरे नगरे राज्यं करोतिस्म. For Private And Personal Use Only.
SR No.020595
Book TitleRam Charitram
Original Sutra AuthorN/A
AuthorDevvijay Gani
PublisherShravak Hiralal Hansraj
Publication Year1915
Total Pages367
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy