________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shn Kailassagarsuri Gyanmandir
राम व्यास्फालयतः शुशुभिरे । ते त्रिलोकीजयकराः ॥ २ ॥ ध्याय सैदैवतैश्वास्त्रे - रयुश्यंत चिराय ते ॥ चरित्रं परं न कोऽपि केनापि । तेषां मध्यादजीयत ॥ ३ ॥
पद्र जिन्मेघवाहन रावणपुत्रौ सुग्रीवभामंमलयोर्नागपाशास्त्रं मुमोचतुः तेन नागपाशेन २५० तो हौ कपीश्वरावनीश्वराविव बौ. इतश्च लब्धसंज्ञेन । कुंनकर्णेन रोषतः ॥ गदया ता मितः पृथ्व्यां । मारुतिमूर्तितोऽपतत् ॥ १ ॥ ऊचे विभीषणो रामं । स्वामिन्नतौ हि ते बले ॥ ब लीयांसौ सारवता - वानने नयने इव ॥ २ ॥ पुनर्विभीषणो रामंप्रत्यूचे हे स्वामिन् यावदेतौ जा मंडलसुग्रीव बाविंड जिन्मेघवाहनौ लंकां न नयतस्तावत्तौ मोचयामः, कुंजकर्णवो हनूमानपि मोच्यः, यतो जाममलसुग्रीवहनमद्दिरहितं सैन्यमवीरमेव जानीहि ? यथा तावदावां तान्मोचयावः, एवं तयोर्बुवतोरंगदः सुग्रीवपुत्रो गत्वा कुंनकर्णमाक्षिप्य युद्धकोविदो युयुधे. इतः कुंनकर्णेन क्रोधारुलोचनेन गदया पूर्वं ताडितो हनूमान् दणेन लब्धसंज्ञः पंजरा हिंगम श्वोत्पत्य ययौ त दा विभीषण जामल सुग्रीवमोचनायेंद्र जिन्मेघवाहनान्यां स्वयं योध्धुमधावन. पितृव्यं बिजीषणं संग्रामसं दृष्ट्वेंऽजिचिंतयति हाहानेन तातकल्पेन सह कथं योधव्यं ? इतोऽपसरणं युक्तमिति वि.
For Private And Personal Use Only