________________
Sho Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsun Gyanmandir
राम- चिंत्य तौ पाशवछौ जामंडलसुग्रीवौ मुक्त्वा तत्रैव तौ रावणपुत्रौ तस्थतुः, विनीषणेन नामंडलसुः । . ग्रीवौ पन्नगपाशवछौ म्लानाननौ दृष्टी, रामेणापि तौ तथा दृष्ट्वेति चिंतितमहो रावणपुत्रौ बलातो.
यान्यां जामंडलसुग्रीवौ बछौ, ततो रावणः सपुत्रो जेतुं केनापि न शक्यते. ततो देवं स्मरामीति २५१ विचिंत्य रामः पूर्वप्रतिपन्नवरं महालोचननामानं येन पूर्व रामपुरी निर्मिता तं सुपर्णामरपुंगवं स्म
रतिस्म. सोऽपि स्मरणमात्रतस्तदणं समागतः, तेनागत्य किं कृतं? तदाह-श्रीरामचंद्राय सिंहना. दाख्यां विद्यां तथा हवं मुशलं स्पंदनं च देवनिर्मितं ददौ, तथा लक्ष्मणाय गारुमीविद्यां गरुम ध्वज स्पंदनं, विहदनां गदां रिपुनाशिनिं वारणास्त्रविद्यां वायव्यास्त्रविद्यामन्यामपि च शस्त्रविद्यां ददौ. तथा छत्रचामरावुनयोरपि दत्वा पुनः स सुपर्णामरो लक्ष्मणवाहनीय गरुमरूपं च विधाय तत्पुरः स्थितः, तं गरुमं दृष्ट्वा जामंडलसुग्रीवयोः पन्नगपाशाः प्रणेशुः.
अथ गरुडवर्णनं यथा-थाजानुतः कनकगौरमहोऽथ नाभेः । शंखांकुरैकवलं च मनोझ. रूपं ॥ श्राकंठतो नवदिवाकरकांतितुल्य-मामूर्धमंजननिन गरुडस्वरूपं ॥ १॥ एवंविधं गरुडदेवं लक्ष्मणवाहनीवृतं दृष्ट्वा सर्वेऽपि सैनिका जहर्षः, सकलेऽपि च रामसैन्ये जयजयारखो जज्ञे. र.
For Private And Personal Use Only