________________
Shn Mahavir Jain Aradhana Kendra
www.kobatirh.org
Acharya Shn Kailassagarsur Gyanmandir
राम- दोबले च कलकलो जज्ञे, तस्मिन् समयेऽब्जिनीपतिरस्तं ययौ, प्रातर्जुयोऽपि रामरावणयोः सैन्याचरित्रं नि सर्वाजिसारेण रणांगणमुपासरन तेषां रामरावणसुनटानामिडोपेंद्राणामिव महारणः प्रावर्तत,
क्रुकै रदोगिर्वानराणां वरूथिनी मथ्यतेस्म, तस्मिन् समये नमप्रायां निजां च प्रेक्ष्य सुग्रीवाद्या २५२
वानरेश्वरा सदससैन्ये विविशर्मतंगजा सरसीव, तैः सुग्रीवायै रावणसैन्यं विदवे, तदा सदासवलं नमं वीदय रावणः क्रुः स्वयं योध्धुं दधावे, रथचीत्कारर्दिशो बधिरयन स्थप्रचारेण च मेदिनी दारयन्निव वानरसैन्ये प्रससार, तस्य रावणस्य प्रसरतो वानरसैन्येषु सुग्रीवाद्याः कपीश्वरास्तत्पुरतः स्थातुं नेश्वराः. एवंविधं रावणं वीक्ष्य श्रीरामो युझसज्जो बनव. अथ युधाय चलितं रामं निरीक्ष्य विभीषणो कजाणे हे श्रीराम ! पूर्व तावद्रावणेन सहाहं योत्स्ये, शति रामं निवार्य स्वयं च गत्वा विभीषणो रावणं रुरोध.
ततो रावणो विनीषणं बनाये रे विनीषण! त्वं मम सहोदरो जुत्वा रामं किमाश्रितः? अन्यं जनं च किं सेवसे? एहि मम सेवां विधेहि ? यथा ते राज्यं ददामि. किंच पश्यानेन रामेण त्वां हंतुकामेन मम मुखे श्रादौ त्वमेव दिप्तः, कुधितस्य मुखे कवलवत् . रामेणामरक्षणायेदं साधु
For Private And Personal Use Only