________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsun Gyanmandir
१५३
राम मंत्रितं, अतस्त्वं हृदये विचार्यहि ? अद्यापि किंचिद्गतं नास्ति, जातृत्वात्त्वं मम वत्सलोऽसि. अतः पनि पुनः पुनः कथ्यते. एह्यह्यावान्यामेकीभूयैतौ रामलक्ष्मणौ हन्येते, विभीषण नवाच, हे रावण! रा
मस्त्वांप्रति क्रुको यमराज श्व स्वयमागबन् मया निषिः, अहं च त्वां वोधयितुं युझव्याजादिहागमं, हे सहोदर रावणराजेंद्र! अद्यापि त्वं सीतां मुंच? प्रसन्नीय च मम वाक्यं कुरु ? अद्यापि किंचिदिनष्टं नास्ति, सकलेऽपि च संसारे तव यशो जविष्यति. हे बांधव ! अहं मृत्युजयाद्रामसमीपं न गतोऽस्मि, तथैव राज्यलोभेनापि न गतोऽस्मि, किंवपवादजयाद्रामं सेवितुं गतोऽस्मि, अ. तः सीतार्पणेन विवादं प्रणाशय ? यथाहं रामं विहाय पुनरेव त्वां श्रयामि. ऋोऽय रावणः प्रो. चे । किमद्यापि बिजीषिकां ।। रे विनीषण दुर्बुके । प्रदर्शयसि कातर ॥ १ ॥ भ्रातृहत्याचयाक्तो -ऽस्येवं नान्येन हेतुना ॥ इत्युक्त्वास्फालयामास । कार्मुकं दशकंधरः ॥२॥ रावणं संग्रामस. ऊ झात्वा बिन्नीषणो बाषे जो रावण! मयापि त्वं ब्रातृहत्यागयादुक्तोऽसि, न पुनर्रत्येति कथ यन बिजीषणोऽपि धनुरास्फालयामास. ततस्तयोर्युकं प्रवर्तितं शक्रेशानयोखि, चित्राएयस्त्राणि वर्ष | तौ जगदेकवीरौ जगद्भयंकरौ च तौ युध्यमानौ विराजेते.
For Private And Personal Use Only