________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsur Gyanmandini
राम अय रावणपक्षे इंदजिन्मेघवाहनकुंचकर्णाद्या अपरेऽपि राक्षसाः स्वामित्या विनीषणं हेतुं बता दधाविरे, विनीषणपक्षे च श्रीरामलक्ष्मणसुग्रीवहनूमदाद्या अन्येऽपि समुचिताः, रामः कुंजकर्णमरी
सीत्, खाण इंजितमरौत्सीत्, तथा नीलः सिंहजघनं, दुर्मुखो घटोदरं, स्वयं मतिं. शंततो २४
गदोमयं, स्कंदश्चंद्रनखं, चंद्रोदरो विघ्नं, नाममतः केतुं. श्रीदत्तो जंबूमालिनं. पवनजयपुत्रः कुंगक र्णपुत्रं कुंनं, अंगदः सुमालाख्यं, कुंदो धूमरादसं. एवं चान्येऽपि रादमाः कपयश्च परस्परमयुध्यंत मत्स्यैर्मत्स्या श्वार्णवे. एवं युके वर्तमाने । नीषणेन्योऽपि जीषणं ॥ लक्ष्मणायामुचकोधा-दस्त्र तामसमिंद्रजित ॥ १॥ तदत्रं तपनास्त्रेण । सौमित्रिः शत्रुनाशनः ।। सद्यो विद्रावयामासा-मिना मदनपिंम्वत् ॥ ॥ ततो लक्ष्मण इंद्रजितं नागपाशैर्बध्वा स्वसैन्येऽनपीत. तथा रामचंद्रः कुंजक र्ण नागपाशवध्वा स्वसैन्येऽनपीत. अन्यैरवि रामसैनिकर्मेघवाहनप्रमुखा सदसमैनिका वध्वा राम सैन्ये निन्यिरे. ततो रादाससैन्यं हतं जमं बंदीकृतं च दृष्ट्वा रादसेंद्रो रावणः ऋछो बिनीषणाय ज. यश्रियो मूलं शूलं चिक्षेप. अंतराने लक्ष्मणस्तं शूलं कदलीकामलीलया निशितैर्वाणैः कणशः | करोतिस्म. ततो भृशं क्रुको रावणो विजयार्थी अमोघविजयां शक्तिं वामेतरपाणिना विनीषणं हंतुं
For Private And Personal Use Only