________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
१३८
राम- तुमिष्टस्यापसर कारकः इय अहारस भेया । पुरिसस्स इडिया ते चेव ॥ गुबिली सबाल - छ । दुन्न मे हुंति यन्नेव ॥ १ ॥ यतस्त्वं जरते राज्यं दत्वा ऋणरहितो जव? ततश्च दीक्षां गृहाण ? कैकेय्यैवं कथितो दशरथोऽवादीत हे प्रिये ! राज्यं तु रामचंद्राय भवतु त्वमन्यत्किमपि याचस्व ? कैकेय्या तु तदेवोक्तं, एवमुक्तिप्रत्युक्तिनिबधितापि सा न बुबोध. पुनर्दशरथेनोक्तं हे प्रिये ! यदि तुभ्यं रोचते तर्हि रामाय राज्यं ददामि, जरताय च सौराष्ट्रं ददामि यतः -
techsat | डुर्निदस्य पलायनं ॥ सौराष्ट्रं तव दास्यामि । मा मे रामो वनं व्रजेत् ॥ १ ॥ कैकेय्या प्रोक्तं- किं करोमि सुराष्ट्रेण । नास्ति विपुरुषं धनं ॥ न तेन रोचते म ह्यं । सौराष्ट्रे बंधुविग्रहः ॥ १ ॥ अंगवंगकलिंगेषु । सौराष्ट्रे मगधेऽपि च ॥ विना यात्रां न गंतव्यं । यदि कार्यशतं गवेत् ॥ २ ॥ तो मम सौराष्ट्रेण कार्य नास्ति, मम पुत्राय त्वयोध्याराज्यं दे हि ? रामाय च वनवासं देहि ? तदैव च त्वं ऋणरहितो, नान्यथा. तत् श्रुत्वा दशस्यो रामंप्रत्यूचे, जो पुत्र ! यस्याः कैकेय्याः सारथ्यतुष्टेन मया पूर्वे वरो दत्तः, ठयधुना च तया स जरतरा ज्या याचितः, तव च वनवासो याचितः तदा रामोऽनाषिष्ट, हे तातानया सुंदरं याचितं यतो
Acharya Shn Kailassagarsuri Gyanmandir
For Private And Personal Use Only