________________
Sho Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsun Gyanmandir
राम मम च भरतस्य किंचिदप्यंतरं नास्ति, यादृशोऽहं तादृश एव नरतोऽप्यस्ति, अतस्त्वं जरताय रा. ना ज्यं देहि ? एवं च त्वं फणरहितो नव ? दीदां च गृहाण? पुनर्दशरथंप्रति राम नवाच-यस्मै च
कस्मै वनराज्यमेत-त्ततः प्रसादीकुरु ह्यर्थिनेऽपि ॥ तस्मिन्निषिधे तु मनो न तत्र । तत्पत्तिमात्रस्य १३०
न मेऽधिकारः ॥ १॥ सुतावतां चरतोऽप्यहं च । दृशाविवां तुलितावुनावपि ॥ निवेश्यतां तद्भरतोऽत्र राज्ये । सुखेन तिष्टामि च राज्यलीलया ॥२॥रतोऽप्यहमेवास्मि । निर्विशेषावुनावपि ॥ यतोऽभिषिच्यतां राज्ये । भरतः परया मुदा ।। ३ ।।
इति रामवचः श्रुत्वा । नृपतिः प्रीतिविस्मितः ॥ श्रादिदन्मंत्रिणो याव-उरतस्तावदब्रवीत ॥ ४ ॥ स्वामिन् सहव्रतादान-मादावप्यर्थितं मया ॥ तात तन्नान्यथाकर्तुं । ममात्र वचसाहसि ।। ॥५॥ ततो राजा दशरथ नवाच, हे वत्स त्वं मत्पतिझा मा मुधाकुरु ? त्वन्मातुः कैकेय्या मया वरो न्यासीकृतोऽस्ति, तेन वरेण च तव माता राज्यं याचते, अतो हे वत्स! ममाझामन्यथाकर्तु नाईसि. यथ रामो नस्तमूचे, नो नरत! यद्यपि तव गर्वो नास्ति, तथापि तातमातृवचः कर्तु त्वं राज्यमुबह ? अथ जस्तो रामपादयोः पतित्वा साश्रुनयनः कृतांजलिरेवमुवाच, हे बांधव ! किमहं
For Private And Personal Use Only