________________
Shn Mahavir Jain Aradhana Kendra
www.kobatirh.org
Acharya Sun Kailassagarsur Gyanmandir
राम- लातस्य सूनुर्नास्मि ? किं वा तवानुजो नास्मि? किं वाहं मातृमुखोऽस्मि ? यदेवंविधं गद्य कर्म क चस्त्रिं रोमि. एतद्भरतोक्तं श्रुत्वा रामो दशरथप्रत्यूचे चो तात ! मयि राज्ये सति जस्तो राज्यं नादास्ये, १४०
यतो राज्यं त्यक्त्वाहं वनवासाय यामि. इत्यनुझाप्य राजानं । रामो नत्वा च जाक्तितः ।। जरते च रुदत्युच्चै-निर्ययो चापतृणभृत् ॥ १॥ लक्ष्मण नवाचार्योऽथ मेऽयं तृणवद्विमुच्य । नादास्य ते राज्यमिदं ससत्वः ॥ तातस्य दुःख नविता च तस्मात्पदातिवद्राममनुव्रजामि ॥ १॥ हन्यां यदिह कैकेयीं। पापिनी पतिपुःखदां ॥ पापात्मानं तु श्रीराम-स्त्यजेन्मां मातृघातकं ॥ ५॥ल. मणः सुमित्रां नत्वोचे, हे मातरहं राममनुव्रजामि, सुमित्रया चोक्तं-राम दशरथं मन्ये-मन्ये मी जनकात्मजां ॥ अयोध्यामटवीं मन्ये-वत्स ग यथासुखं ।। १॥
अथ दशरथं नत्वा रामं वनवासाय गवंतं लोका ईदृशं ददृशुः-याहृतस्यानिषेकाय । प्र स्थितस्य वनाय च ॥ ददृशुर्विस्मितास्तस्य । मुखरागं समं प्रजाः ॥ १॥ वनवासाय गवतं । दृष्ट्वा दशरथः सुतं ।। यो नृयो ययौ मूर्ग-मतुबस्नेहकातरः ।। २॥ अथापराजितां देवीं । नत्वा रा. मोऽभ्यधादिति ॥ मातर्यथाहं तनयो । भरतोऽपि तथैव ते ॥३॥ स्वां प्रतिझा सत्यापयितुं पिता
For Private And Personal Use Only