________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shn Kailassagarsuri Gyanmandir
राम | स्वामिवार के निष्पादिता, पाताललंकापि षट्योजनानि मध्यमतिक्रम्य सपादयोजनशतप्रमाणा चरित्रं समचतुरखा स्फटिकवप्रा मणिकपिशी षैर्विराजमाना मणिरत्न तेजोभिः सूर्यातिरेकप्रकाशशोनिता प्रतिपक्षशत्रुसमूहैरखंमिता नीमरादसेंडेण स्वपूर्व नवपुत्रघनवाहनकृते कृता. ाथ लंकापाताललंक२ यो राज्यं राक्षसी विद्यां चापि घनवाहनाय दत्वा जी मेंद्रः स्वस्थानं गतः तत्पुत्रो घनवाहनोऽपि पुत्राय महारसे राज्यं दत्वाजितस्वामिपादांते प्रव्रज्य शिवं ययौ सोऽपि महारदाः स्वनंदने देवरदसि राज्यं दत्वा प्रव्रज्य शिवं ययौ.
एवं राक्षसीपे संख्येषु पुरुषेषु केषुचित्स्वर्ग केषुचिच्च मोदं गतेषु श्रीश्रेयांसतीर्थे तत्पुरी - पतिः कीर्तिधवलः कीर्तिधवलो नाम राक्षसश्चात् तयोः पुत्रः श्रीकंठनामा, पुत्री श्रीकंठा ना. म्नी चानृद्देवीव रूपतः इतश्च वैताढ्य गिरौ रत्नपुरेश्वरः पुष्पोत्तरनामा राजा, तेन स्वपुत्रपद्मोत्तरस्यार्थमतींद्रराजपुत्री श्रीकंठा याचिता. परमतींद्रेण स्वपुत्री पद्मोत्तराय न दत्ता गुणिनेऽपि श्रीम. पि, किंतु कीर्तिधवल राक्षसेश्वराय लंकास्वामिने दत्ता दैवनियोगतः तां श्रीकंठां कीर्तिधवलपरिश्रुत्वा पुष्पोत्रो नृपोऽतींद्रेण सह वैरायतेस्म इतश्चैकस्मिन् दिने श्रीकंठेन मेरुपर्वतान्निवृ
For Private And Personal Use Only