________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsun Gyanmandir
राम. शहास्वामी मणिचूडनामा सुरो निजं शारनं रूपं विकृत्य तं पंचाननमनाशयत्. ततः स देवोनिमजं शारनं रूपं संहृत्य स्वरूपं च प्रतिपद्य तयोः प्रमोदायाहजुणस्तृति सप्रियो जगौ. अथ सुरकृत
सांनिध्ये ते ३ अपि तस्यां गुहायां संस्थिते मुनिसुव्रतदेवप्रतिमा स्थापयित्वा चार्चयतःस्म. यतःदालिदं दोहग्गं । कुजाकुसरीरकुगश्कमईन ॥ यवमाणरोगसोगा । न हंति जिणविकारीणं ॥१॥ धूपो दहति पापानि । दीपो दारिद्यनाशनः ॥ पूजया विपुलं राज्यं । नैवेद्यं मोददायक ॥ ॥ देवस्य दक्षिणे जागे । दीपस्य विनिवेशनं । वामांगे धूपदानं तु । अग्रपिमं तु सन्मुख ॥३॥ प्रजाते प्रथमं वासैः । पूजा कार्या विचदणः ।। मध्याह्ने कुसुमैः पूजा। संध्यायां धूपदी. पयोः ॥ ४॥ एवं पूजां कुर्वत्योस्तयोः कालः सुखेन याति.
अथान्येारंजना पूर्ण मासि शुजदिने शुगलमे शुभवासरे शुजनदात्रे शुजांशे शुनग्रहे क व्याणवत्यां वेलायां सिंहस्वमसूचितं सिंही सिंहमिवांजना सुतं सुषुवे. कुलिशांकुशचापचक्रपादपा दिशुचलक्षणोपेतं शुजाकारं मातृपितृमनोरयपूरकं तं सुतं दृष्ट्वा हृष्टा वसंततिलका सूतिकर्माण्यकरोत. अंजनापि सुतमंके संस्थाप्य हर्षदुःखपूरिता रोदिति, यथा-यारोप्य सुतमुत्संगे । दखितां
For Private And Personal Use Only