________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shn Kailassagarsuri Gyanmandir
८६
राम- जनसुंदरी ॥ दध्रुवदनारोदी— द्रोदयंती तरूनपि ॥ १ ॥ पर्वतेऽत्र गुहायां ते । जात जातस्य चरित्रं कीदृशं ॥ जन्मोत्सवं करोम्येषा | वराकी पुण्यवर्जिता ॥ २ ॥ एवं तां रुदतीं प्रतिसूर्यनामा विद्या धराधपो गगनावना गढन् प्रेक्ष्य समागत्य चावादीत्, जो सुंदरि ! त्वं सत्यं ब्रूहि ? किं ते दुःख स्य कारणं ? ततोंजनासंज्ञिता वसंततिलकोचे हे महाभाग ! शृणु त्वमस्या वृत्तांतं, इत्युक्त्वांजना या विवाहादारन्य पुत्रजन्मपर्यंतमशेषं वृत्तांतं साचख्यौ तदा तद्दुःखेन दुःखिनः प्रतिसूर्योऽवादीत् जोग ! शृणु ? अहं दनुपुरेश्वरः प्रतिसूर्यनामा तव मातुलोऽस्मि, विभावसुननयः सुंदरी मालाकु दिजो हृदयसुंदरी होदरश्चास्मि.
_ इति श्रुत्वा सांजनाधिकाधिकमरोदीत् यत इष्टविलोकनात्प्रायो दुःखं पुनर्नवीजवेत. ततो मातुलोजनां रुदतीं वारयित्वा सहायातान् दैवज्ञानपृहुत्, जो दैवज्ञा ययं शिशुः कीदृशो जावी ? दैवज्ञेनोक्तं- नाव्यवश्यं महाप्रज्ञो । नवे चात्रैव सेत्स्यति ॥ शुभग्रहबले समे । जातोऽयं पुण्यभाक् शिशुः ॥ १ ॥ तथाहि तिथिस्येयं । चैत्रस्य बहुलाष्टमी ॥ नदरं श्रवणं स्वामी । वासरस्य विभावसुः ॥ २ ॥ यादित्यो वर्तते मेषे । नवनं तुंगमाश्रितः ॥ चंद्रमा मकरे मध्ये | नवने
For Private And Personal Use Only.