________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsun Gyanmandir
राम तावत्तं बालं दिव्यालंकारषितं दृष्ट्वा तेन चिंतितं, नो ममापुत्रस्य देवेन पुत्रो दत्तः, मम नाग्यं न च फलितं, ति विचिंत्य तं बालं गृहीत्वा स्वराश्याः पुष्पवत्या अर्पयामास. देव्या गूढगायाः पु.
तो जात इति कथयित्वा राझा महश्चके पुत्रजन्मवत्. महोत्सवं च कृत्वा नाममलेन नासुरत्वात्त १५३ | स्य चामंडल इति नाम दत्वा पुष्पवतीचंद्रगती हृष्टौ बवतुः. नामंडलोवि धात्रीनः खेचरीनि ाव्यमानः क्रमेण ववृधे.
श्तश्चापहृते पुत्र विदेहा करुणवरं रुदंती स्वान् बंधूश्च रोदयंती शोकार्णवे पपात. जनकोड. विस्वानरान् प्रतिदिशं प्रेष्य विलोकयामास, परं स कावि पुत्रशुहिं न प्राप. ततः पित्रा पुत्र्यास्तु सीतेति नाम विदधे. अथ कालेन नृपराइयोः पुत्रसंबंधी शोको मंदीव ऋव, यतः संसारे लोकानां शोको हर्षश्चायाति याति च. अथ क्रमेण सा सीता प्रवर्धमानाष्टवार्षिकी जाता, पित्रा च पाविता. क्रमेण यौवनोन्मुखी सा रूपलावण्यसंपदान्यां प्रवर्धमानेंदुलेखेव ववृधे, द्वात्रिंशन्नायिकागुणोपेता च जाता, यथा-कुलीना, सुरूपा, सुजगा, सुखरा, प्रसन्नशुनानना, पीनस्तनी, रसिका, लज्जाव ती, खदणसंयुता, शकुनझा, गीतझा, वाद्यझा, नृत्यझा, कोमलशरीरा, सुगंधप्रिया, मतिमती, म
For Private And Personal Use Only