________________
Shn Mahavir Jain Aradhana Kendra
www.kobatirh.org
Acharya Shn Kailassagarsuri Gyanmandir
राम-| धुवचना, स्नेहवती, विनयवती, सत्यवती, शीलवती, प्रज्ञावती, गुणान्विता च जाता. क्रमाद्यौवन | चरित्रं प्राप्तां तां निजां पुत्री सीतां विलोक्य जनकश्चिंतयति, अस्या अनुरूपो वरः कः स्यादिति विचिंत्य
स चरैर्विलोकयति, परं न कोऽपि तथाविधो लब्धः. १२४
श्तश्च मातरंगादिम्लेबपार्थिवेर्दैत्यकल्पैरनस्पैरकस्मादागत्य मिथिला रुघा. ततो जनकराजा दशरथाय संदेशहारकं मुमोच, दूतोऽप्ययोध्यायां दशरथसजां प्राप. ततो दशरथो जनकदूतं दृष्ट्वां सप्रसादः सहर्षोऽग्रे निषामं तं दृतं जगाद, रे दूत किमर्थ त्वमागतोऽसि ? अस्ति मिथिलेश्वरस्य कु. शलं? दूतोऽपि दशरथं नत्वावादीव, जो राजें! मर्तुस्तु सांप्रतं कुशलमस्ति, परं मातरंगादिम्ले. बपार्थिवैः स रुघोऽस्ति, तेन त्वां स कुलदेवतावत्स्मरति, अतः स्वामिस्तस्य त्वं सहायं कुरु ? वै. ताव्यस्य दक्षिणतः कैलाशस्योत्तरेण च भूयांसोऽनार्यदेशाः संति, तेषु देशेष्वर्धवर्वरो नामा दे. शोऽस्ति, तत्र मयूरशालनगरे तद्देशजूषणो मातरंगनामा राजास्ति, तस्य शुक्रमंकनकांबोजप्रभृति. योदेशनृपाः सेवंते, इदानीं स मातरंगो म्लेबाधिपतिः स्वसैन्यपरिवृतोऽदयादोहिणीनाथैः परि. वारितो जनकदितिमन्नांदीत्, ते सुराशयाः प्रतिग्रामं चैत्यानि बनंजुः, जनानुपदुपुवुः, ततस्त्वं ज ।
For Private And Personal Use Only