________________
Shn Mahavir Jain Aradhana Kendra
www.kobatirh.org
Acharya Shn Kailassagarsuri Gyanmandir
राम श्तश्च स कुंमलमंमितः पल्लीस्थितो दशरथनुवं झुटयामास. तदा राझो दशरथस्याग्रे लोक । चरित्रं रावश्चक्रे. दशरथेनावि बालचंद्राख्यः सामंत याझा दत्वा तत्र प्रेषितः, स च गत्वा तं कुंडलमंडित१२२ | पल्सीपतिं सुप्तं वध्वा दशरथनृपस्याग्रेऽनैषीत. तत्र दशरथेन स कुंमलमंडितः कारायां दिप्तः, कति. चिदिनांते पुनर्मुक्तो ब्राम्यश्चंद्रमुनेर्धर्ममाकर्ण्य महाश्रावकोऽभवत् . राज्येच्नुश्च श्रावकत्वं प्रपात्यायु रंते मृत्वा स मिथिलायां जनकस्य राझो विदेहाजार्यायाः कुदौ पुत्रत्वेनावातरत. सारसापि जवं भ्रांत्वा पुरोहितपुत्री वेगवतीनाम्नी नृत्वा दीदां च लात्वा ब्रह्मलोके गता. ततोऽपि च्युत्वा विदेहा याः कुदौ कुंमलमंमितजीवयुग्मत्वेन सुतानवत्. जनकपत्नी विदेहा समये पुत्रपुत्रीयुग्ममजीजनत्. श्तश्च पिंगलर्षिः संयम प्रपात्यायुरते मृत्वा सौधर्मदेवलोके गतः, तत्र झानेन निजपूर्वनवसंबंधं झात्वा कुंमलममितजीवं च निजवैरिणं मत्वा, तं बालं गृहीत्वा एकांते गत्वा चिंतयति, किमेनं बालं हन्मि? पुनस्तेन चिंतितं कुतो बालहत्यां करोमि? जवं च मामीति विचिंय तं कुंडलादि. तृषणैर्जूषयित्वा नंदनवने मुमोच. अथ वैताढ्यदक्षिणश्रेणिवृषणरथनूपुरनाथस्य चंडगतिनामवि. द्याधरस्य यात्रार्थ गबतो नंदनोद्याने विमानं स्खलितं. ततो विमानात्तीर्य यावत्स विलोकयति
For Private And Personal Use Only