________________
Shn Mahavir Jain Aradhana Kendra
www.kobatirh.org
Acharya Shn Kailassagarsuri Gyanmandir
चरित्र
राम| स्तां राजपुत्री सुंदरों हत्वा विदग्धनगरे ययौ. तत्र विज्ञानरहितः पिंगलो राजपुत्र्या सहितस्तृण
काष्टादिविक्रयं कुर्वन्महाकष्टेन दिनानि निर्गमयामास. सुंदर्यपि दैवोपालंनं ददाना पिंगलेन सह
काष्टतृणनारं वहंती दिनानि गमयामास. अयैकस्मिन् दिने पिंगलपत्नी तां सुंदरी काष्टनारसहित ११
तां तन्नगरराजपुत्रः कुंडलमंमितोऽडादीत् , तदा तपमोहितः कुंडलमंडितस्तां सुंदरीमपजहे, हृत्वा च पितुर्मयाद् दुर्गदेशे गत्वा पहीं च कृत्वा तत्र स्थितः, सा सुंदर्यपि तेन सह रेमे, धिक्षिक स्त्रीलदणं. सुरूपं पुरुषं दृष्ट्वा । पितरं वातरं सुतं ॥ मनश्चलति नारीणा-मेतत्सत्यं हि नारद ॥१॥ रहो नास्ति दाणो नास्ति । नास्ति प्रार्थयिता नरः । तेन नारद नारीणां । सतीत्वमुपजायते ॥शा परं तन्ना पिंगलः सुंदर्याः प्रेमातिरेकं न मुमोच. अहो कांताविरहः, यतः-कांतावियोगः स्वज नापमानं । रणस्य नीतिः कुजनस्य सेवा ॥ दरिजावः खलसंगमश्च । विनामिना पंच दहति दे. हं ॥१॥निकुर्विलासी निधनश्च कामी। वृक्षो विटः प्रवजितश्च मूर्खः ॥ पण्यांगना रूपविलास
हीना । प्रजा यतर्दुश्चरितानि पंच ॥१॥ ततः स पिंगलो छःखगर्मितवैराग्यान्मुनित्वा संयम | पालयन कांताविरहजं दुःखं स्वहृदयान्न मुमोच.
For Private And Personal Use Only