SearchBrowseAboutContactDonate
Page Preview
Page 121
Loading...
Download File
Download File
Page Text
________________ Shn Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shn Kalassagarsur Gyanmandir राम न्यत्र गति स्ति. यतः-एगदिवसंपि जीवो। पचामुवागन अाममणो ॥ जविन याय चरित्रं मुखं । अवस्स. वेमाणिन हो॥१॥ वसुतिस्ततश्युत्वात्रैव वैताब्यपर्वते चंद्रगतिनामा रथनूपु | स्नाथोऽनुत्. अनुकोशापि देवभवाच्च्युत्वा विद्याधरपुत्री पुष्पवतीनाम्नी भूत्वा चंद्रगते रथनूपुरनाथस्य पन्यवृत्. सारसा विप्रवधूरपि कामपि साध्वी प्रेक्ष्य तदंतिके च धर्म श्रुत्वा प्रवज्यां लात्वेशान देवलोके देवीत्वेनोत्पद्य सुखमनुबवे. सारसापतिरति वृतिविप्रः पत्न्या विरहे देशांतरं भ्रममाणः पत्नी काप्यप्राप्य विरहविधुरो मृत्वा चिरं संसारं ब्रांत्वा हंसपोतो जातः, श्येनेन भक्ष्यमाणश्च कंठ. गतप्राणः साधुसमीपे गतः, साधुना नमस्कारदानेन स्वस्थीकृतो मृत्वा नमस्कारप्रभावेणर्डिमान द. शवर्षसहस्रायुः किन्नरेषु सुरोऽनवत्. __श्तश्चक्रपुरे नगरे चक्रध्वजाख्यो राजा, पुरोहितश्च धूमकेशनामा, तस्य स्वाहानाम्नी पत्नी, तयोः पुत्रत्वेनातिभूतिविप्रजीवः किन्नरदेवनवाच्च्युत्वा स्वाहाकुदाववातस्त्. क्रमाजातस्य तस्य पिं. गलेति नाम दत्वा ताभ्यां वर्धितः. क्रमेण वर्धमानोऽष्टवार्षिकः पंडितपार्श्व राजपुत्र्या सुंदरीनाम्न्या सह पपान. काले गति तो सुंदरीपिंगलौ स्नेहपरायणी परस्परं जातो. ततः स विप्रपुत्रः पिंगल For Private And Personal Use Only
SR No.020595
Book TitleRam Charitram
Original Sutra AuthorN/A
AuthorDevvijay Gani
PublisherShravak Hiralal Hansraj
Publication Year1915
Total Pages367
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy