________________
Sho Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsun Gyanmandir
राम-| भरतनामसुतमसूत. चतुर्थपत्नी सुप्रनापि सुस्वमसूचितं शत्रुघ्ननुजविक्रमं शत्रुघ्ननामानं पुत्रं प्रासूत. चरित्रं
स्नेहाडामलदमणी तथा नरतशत्रुघ्नावप्यवियुक्ती क्रीमापरौ वर्तेते. तैश्चतुर्निः पुत्रैः परिवृतो दशरथो
गजदंतैमरुगिरिवि शुशुभे. अथ सीताजामंडलयोः पूर्वनवानाह११॥
श्तश्चास्मिन् जंबूद्वीपे जस्तक्षेत्रे दारुग्रामे वसुभृतिनामा हिजोऽनृत्, तस्यानुकोशानाम्नी प नी, तयोः पुत्रोऽतितिः, तस्य पत्नी सारसानाम्नी, तया सह स सुखमनुजवन्नास्ते. अौकस्मिन् दिनेऽतिजूतेः प्रिया सारसानाम्नी केनचित्कपोतनाम्ना विप्रेण जातरागेणापजरे, यतः स्मरातुरः पु. मान किं न करोति ? यतः-विकलयति कलाकुशलं । हसति शुचिं पंडितं विमंवयति ॥ अधरयति धीरपुरुषं । दणेन मकरध्वजो देवः ॥ १॥ ततः स विप्रस्तां सारसां विप्रपत्नी हत्वा देशांतर गतः, तया सह च स सुखमनुजवन्नास्ते. तहियोगार्दितोऽतितिर्निजप्रियाविलोकनाय सपदि दे. शांतरं गतः, सुतस्नुषाविलोकनकृते तन्मातापितरावपि विचेस्तुः. तावपि सुतस्नुषे अपश्यंती ग्रामा. ग्रामं पर्यटतावेकं मुनिवरं ददृशतुः, तदंतिके च धर्म श्रुत्वा वैराग्याचारित्रधर्म प्रपेदतुः. तो हाववि संयम प्रपाब्य ततो विपद्य सौधर्मे कल्पे देवौ बवतुः. एकदिनपालितेऽपि व्रते देवलोकाद
For Private And Personal Use Only