________________
Shn Mahavir Jain Aradhana Kendra
www.kobatirh.org
Acharya Shn Kailassagarsuri Gyanmandir
११७
राम-/ शां-गुलिनुजमिति पंचकं दीर्घ यस्य ॥ दीर्घायुनिवति नरः । पराक्रमी जायते स पुमान ॥५॥ चरित्रं ललाटं शिरोवदनमिति । तृतीयं नमीश्वरस्य विपुलं स्यात् ।। ग्रीवा जंघा मेहन-मिति त्रिकं ल.
घु महेशस्य ॥ ६ ॥ यस्य स्वरश्च नाभिः । सत्वमितीदं त्रयं गजीरं स्यात् ।। सप्तांबुविपर्यतं । नुमेः स परिग्रहं कुर्यात् ॥ ७॥ इति द्वात्रिंशदणानि.
इति द्वात्रिंशत्रदणोपेतौ पत्रिंशदंमायुधझौ महायोधौ सकलशस्त्रशास्त्रपारीणी राझो दशर थस्याभिनवौ गुजाविव तौ वर्धितो. अयैकस्मिन् दिने राझा चिंतितं, किं ममात्र स्थितिना? पुत्र पौत्रैः परिवृतः स्वदेशे खां नगरीमयोध्यां यामि, यद्भावि तद्भवतु. यतः-महात्वंनसि यातु मेरुशिखरं शत्रु जयत्वाहवे । वाणिज्यं कृषिसेवनादि सफलं शिदंतु सर्वाः कलाः॥ आकाशं विपुलं प्रयातु खगवत्कृत्वा प्रयत्न परं । नोऽनाव्यं भवतीह कर्मवशतो नाव्यस्य नाशः कुतः॥१॥ जीमं वनं नवति तस्य पुरं प्रधानं । सर्वो जनः सुजनतामुपयाति तस्य ।। कृत्स्ना चर्नवति सन्निधिरत्नपूर्णा । यस्यास्ति पूर्वसुकृतं विपुलं नरस्य ॥ ॥ एवं ध्यात्वायोध्यामागतो दशरथ ईवाकूणां राजधानीमिति मत्वा ताज्यं पालयामास. दशरथपत्नी कैकेयी गजस्वप्नेन सूचितं चरत वृषणं
For Private And Personal Use Only