________________
San Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shn Kailassagarsuri Gyanmandir
राम- दशः परमर्थिकः ।। तदा देव्याः सुमित्राया । नदरे समवासरत् ॥ ३ ॥ चरित्रं हो अथ पूर्णे मासे शुभे दोहदे देवी सुमित्राप्यंनोदवर्ण संपूर्णलक्षणं जगन्मित्रं पुत्ररत्नमजी
| जनत. पुरचैत्येषु सर्वेषु राजा दशरथः पूजामकारयत्, कारागृहस्थान बंदीश्च मोचयामास. एवं रा ११७
मजन्मवत्तस्याप्यनिरामं जन्मोत्सवं कृत्वा नारायण श्यनिधानं विदधे पिता, लक्ष्मण श्यपरं ना. मापि तस्य पप्रथे. एवं दशरथपुत्रौ तौ दावपि पितुः कूर्चाकर्षणतत्परौ धात्री जाव्यमानौ वीरपानक्रमेण बाब्यं वयो निर्गमयित्वा यौवनं प्रापतुः. तो हावपि नीलपीतांबरौ महीतलं च पादघातः कंपयंती सादीकृतकलाचार्यों गिरी व महौजसौ सकलकलाः शिदयंती हात्रिंशल्लक्षणोपेतौ जा. तो. तानि लदाणानि चामूनि, यथा-श्द जवति सप्तरक्तः । षमुन्नतः पंचसूक्ष्मदीर्घश्च ॥ त्रिविपु. ललघुगंन्नीरो । द्वात्रिंशल्लक्षणः स पुमान् ॥ १॥ नखचरणपाणिरसना-दशनबदताचुलोचनांते. षु ॥ रक्तः सप्तस्वान्यां । सप्तांगां सलमते लदमी ॥ ५॥ षट् कदा वदःस्थलं । नाशिका कृका. टिका नखास्यमिति ॥ यस्येदमुन्नतं स्या-जुन्नतयस्तस्य जायते ॥ ३॥ सूक्ष्माण्यंगुलिपर्वाणि । | दंता केशा नखास्त्वचा ॥ पंच सूदमाणि येषां च । ते नरा दीर्घजीविनः ॥४॥ नयनकुचांतरना
For Private And Personal Use Only