SearchBrowseAboutContactDonate
Page Preview
Page 223
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra राम चरित्रा १२‍ www.kobatirth.org Acharya Shn Kailassagarsuri Gyanmandir एवंविधं शत्रु द्रविक्रमो माहेंद्रः ससैन्यः सपुत्रः समित्रो रणकर्मणि तत्परो नगरान्निर्ययौ, तयोर्मा केंद्रहनूमतोश्च महारणः समजायत। तस्मिन् संग्रामे हनूमांस्तत्सैन्यान प्रनंजनो डुमालीव मंज, मादेोऽपि हनूमता सह दौहित्रसंबंधमजानन् युयुधे, यथा-उजावपि महाबाहू | उना वप्यतिमर्षणौ ॥ अन्योन्यं दृढयुह्वेन । जनयामासतुः श्रमं ॥ १ ॥ एवं युध्यमानो हनूमांश्चिंतयत्यहो महायुष्मान्धं स्वामिकार्ये च विलंबो जवति, यदि मातामहो न जीयते, तर्हि मानदतिः, यदि च विलंबः क्रियते तदा स्वामिकार्यकृतिः स्यादिति ध्यात्वा क्रुद्धो हनुमान् मोहिन्या विद्यया मातामहं मोहयित्वा जग्राह ततस्तत्पादयोः पतित्वा स एवमुवाच, हे राजन्नेषोऽहं पवनांजनयोः पुत्रो हनुमान स्वामिना श्रीरामचंद्रेण सुग्रीवेण च सीताप्रवृत्तिमानेतुं लंकां प्रेषितो व्रजन्माहेंद्रनग गरोपरि च पूर्व मातृनिर्वासनाकातामर्षोऽहं तातस्य तवानुचितं विहितवान् तद्भवता तातेन दांतव्यमित्युक्त्वा तत्पादयोः पतित्वा दामितवान् माहेंडोऽपि हनुमंतं जान्यां समुष्धृय समालिंग्य चेत्यृचे, हे महाराज ! प्राग्जनश्रुत्या श्रुतोऽसि सांप्रतमद्य मया दृष्ट्या दृष्टोऽसि विक्रमी व्यय त्वं ग स्वस्वामिकार्याय, पंथानश्च ते शिवाय संतु. For Private And Personal Use Only
SR No.020595
Book TitleRam Charitram
Original Sutra AuthorN/A
AuthorDevvijay Gani
PublisherShravak Hiralal Hansraj
Publication Year1915
Total Pages367
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy