________________
Shn Mahavir Jain Aradhana Kendra
www.kobatirh.org
Acharya Shn Kailassagarsuri Gyanmandir
राम चरित्र
993
इति कथयित्वा माहेंद्रः ससैन्यो राघवांतिकेऽगात. ततश्चलितो हनूमान् व्योम्ना गबन दधिमु. खाभिधे द्वीपे कायोत्सर्गे स्थितौ महामुनी प्रेदांचके, तयोः साध्वो तिदूरे तिस्रः कुमारिकाश्चापश्यत् , कथंजूताः ? ध्यानस्था विषमांग्यो विद्यासाधनतत्पराश्च. तस्मिन् समयेऽखिले हीपे दावानलः प्रजज्वाल, तो साधू कुमार्यश्च दवसंकटे निपेतुः, तहात्सलोनूमान सागरवारिन्निर्मघ श्व तं दावामिं शमयामास, तदैव ताः कन्यकाः सिझविद्यास्तौ मुनी प्रदक्षिणीकृत्य हनूमंतं बनाषिरे, हे महापुरुष हनुमंस्त्वया साधु विहितं, यहावानिशमनेन साधुरदा कृता, त्वत्साहाय्येनास्माकमपि पुतं विद्याः सिमाः, हनूमता प्रोक्तं का यूयं ? ताः प्रोचुरस्मिन् दधिमुखे दीपे गंधर्वराजास्ति, तस्य रा. झो वयं कन्यकाः स्मः, अस्मत्कृते खेचरोंगारक नन्मत्तोऽनवत्परमस्मत्पित्रा तस्मै न दत्ताः, ततस्ते. न कश्चिन्मुनिः पृष्टो हे स्वामिन ! मत्पुत्रीणां पतिः को नविष्यति? मुनिनोक्तं यः साहसगतेर्वि द्याधरस्य हंता, स यासां तव पुत्रीणां वरो नावी, तत् श्रुत्वास्माभिस्तं पुरुषं ज्ञातुं विद्यासाधनं वि. हितं, तद्विद्याघ्रशनिमित्तमंगारकेण दावानलो विहितः, स च त्वया निष्कारणबंधुना शामितः, या विद्या षभिर्मासैः सिध्यति सा त्वत्साहाय्यात्दणमात्रेण सिंघा मनोगामिनी नाम विद्या, तासांबा.
For Private And Personal Use Only