________________
Shn Mahavir Jain Aradhana Kendra
www.kobatirh.org
Acharya Shn Kailassagarsuri Gyanmandir
यति अहो श्वश्वाध्यारोपितो मे दोषः कथ्यमुत्तरिष्यति? इति चिंतयांतःशल्येन दूषिता सा दिनाचरित्रं नि निर्गमयतिस्म. उतश्च पवनो वरुणेन सह संधि विधाय वरुणात्खरदूषणं च मोचयित्वा लब्धज| यो रावणं तोषयामास. ततः सपरिवारो रावणो लंका जगाम. पवनोऽपि रावणेन सन्मानितो वि सर्जितश्च वर्षांते स्वपुरमाययौ. राज्ञा च महामहश्चके, पवनंजयोऽपि पितरौ प्रणम्य पित्रा मानितः स जोजितश्च. ततोऽसावंजनासुंदरीगृहं ययौ, तत्रांजनामपश्यमानस्तत्रस्थान् जनानखत, कांजना गतेति. तदा केनचिदुक्तं, त्वन्मात्रा केतुमत्या गर्नसंजवदोषतो गृहान्निर्वासिता सा माहेंद्रनगरोपां ते मुक्ता, ततो न झायते किं तस्या जातमिति. तत् श्रुत्वा खिन्नः पवनंजयः पवनरंहसा श्वशुरपत्तनं ययौ, तत्रावि प्रियामलब्ध्वा कांश्चिकनानपृवत्, जो लोकाः ! वसंततिलकायुतांजना किं के. नचिदिहायाता दृष्टा? ते प्रोचुः, जो पवन! अंजनेहागतासी.परं माहेंडेण पित्रा तदसतीत्वदोषतो निर्वासिता, तत् श्रुत्वा पवनंजयः पविनेवाहतो मी पपात मतिश्च, ततः कथमपिलब्धसंझो वि. लपन दैवोपालंभं ददाति. यथा-येन यत्रैव नोक्तव्यं । सुखं वा पुःखमेव वा ।। स तत्र बको र ज्ज्वेव । बलादेवेन नीयते ॥१॥ यस्मिन् देशे यदा काले। यन्मुहूर्ते च यद्दिने । हानिक
For Private And Personal Use Only