________________
Shn Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shn Kailassagarsuri Gyanmandir
राम- यशो लाज-स्तत्तथैव च नान्यया ॥२॥ इति विचार्य स शैलवनादिषु बवाम. ततोऽसौ निज
मित्रं प्रहसितंप्रति प्राह, नो मित्र! अथ त्वया मे पित्रोः पार्श्व गत्वा वक्तव्यं यदद्ययावन्मया म ही भ्रांत्वांजना विलोकिता, परं वापि सा न लब्धा, पुनरप्यहं तां गवेषयिष्यामि, चेद् दृदयामि तर्हि साधु, नो चेदहं पावके प्रवेदामि.
एवमुक्तः प्रहसित श्रादित्यपुरे गत्वा मुतं पादकेतुमत्योस्तहाचिकमंजनोदंतसूचकं कायामास. तत् श्रुत्वा केतुमती वजाहतेव मूर्बिता भूमौ पतिता, संज्ञां च लब्ध्वेत्युवाच लब्धं मया. त्रैव साध्व्या । दोषारोपणजं फलं ॥ अत्युग्रपुण्यपापाना-मिदैव फलमाप्यते ॥ १ ॥ अथवा किं मया सानि। निर्दोषा परमार्थतः ॥ अविमृश्य विधायिन्या। पापिन्या निरखास्यत ॥ ॥ एवं रुदं ती प्रह्लाद—स्तां निवार्य कथंचन ।। चचाल सूनुमन्वेष्टुं । पवनः स श्वांजनां ॥ ३ ॥ अयस राजा प्रादोंजनापवनान्वेषणहेतवे सर्वेषामाप्तानां विद्याधराणामंतिके स्वान्नरान् प्रेषीत्. स्वयमपि विद्याधरैः सह सूनुं स्नुषां चालोकयन् ब्राम्यन् ब्राम्यन् नृतवनमागात्. अत्रांतरे पवनोऽयंजनां कु. त्राप्यनवाप्य तदुःखदुःखितस्तस्मिन्नेव विपिने गत्वा काष्टचितां विरचय्य यावज्ज्वलनं ज्वालयामा.
For Private And Personal Use Only