________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shn Kailassagarsuri Gyanmandir
U.
राम | स तावद्राजा प्रह्लादस्तं पवनमिति प्रोच्यमानं ददर्श यथा - हे वनदेवताः ! यहं प्रह्लाद केतुमयोः चरित्रं सुतोऽस्मि, मम पत्नी महासत्यंजना मया दुर्धिया निर्दोषापि भृशं खेदिता, ततस्तां परित्यज्याहं यात्रायां स्वामिकार्यार्थी चलितः दैवात्पुनस्तामदोषां ज्ञात्वा तत उत्पत्य गगनाच्वना पुनरागमनं कृत्वा तां च मयित्वानिज्ञानमुडिकां च दत्वाहं पितृन्यामपरिज्ञातः पुनः कटके समागतः ततः सा मम कांता निरपराधापि सापराधेयमिति ज्ञात्वा मम मात्रा गृहान्निर्वासिता, परमधुना सा का स्तीति न बुद्ध्यते. सा त्वग्रेऽधुनापि च निर्दोषास्ति, ममाज्ञानदोषेण च सेदृशं दारुणं दुःखं प्राप्ता. ततो मयाखिलां पृथ्वीं ब्रांखा विलोकितापि हि मदजाग्येन रत्नाकरपतितरत्नवन्न प्राप्ता. तत्कारणादर्द ममात्मानं हुताशने जुहोमि, यतो जीवतो मे विरहानलो दुस्सहो वर्तते, प्रतोऽहं जीवितं त्यामीत्युक्त्वा कंपां दातुं पवनो यावन्नजःस्थले प्रोत्पपात, तावत्प्रह्लादः श्रुततद्दचनो बाहुन्यां धृत्वा वस्यालिंग्य मौ च संस्थाप्य पुत्रंप्रत्युवाच, हे पुत्र ! प्रथमं जवतो मात्रा व्यविमृश्य कृतं यय द्वितीयं त्वमप्यविमृश्य मा कृथाः ? स्थिरीनव ? तव स्नुषान्वेषणहेतवे मयापि सहस्रशो विद्याधरनराः प्रेषिताः संति एवं तौ पितापुत्रौ यावद्दार्ता कुरुतस्तावता पूर्व प्रेषिताः केऽपि विद्याधरनराः पव
For Private And Personal Use Only