________________
Sho Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsun Gyanmandir
ए१
राम नांजने गवेषयंतो हनुपुरे गत्वा प्रतिसूर्य नेमुः. . इतस्तत्रांजनां दृष्ट्वा ते तयोःप्रत्येवमूचुः, जो राजन्नंजनाविरहे पवनेनामिप्रवेशप्रतिझा कृता
स्ति. तत श्रुत्वांजनाया यज्जातं तदाह-दुःश्रवणं तद्वचः श्रुत्वा । पीत्वा विषमिवांजना ॥ हा ह. तास्मीति जल्पंती। पपात नुवि मूर्विता ॥ १॥ यासिक्ता चंदनांनोनि-स्तालवतैश्च वीजिता।। खब्धसंझा समुन्हाय । सा रुरोदेति दीनगीः॥॥ न मे श्वशुरयोर्दोषो । दोषः पित्रोन चाप्ययं ।। ममैव मंदभाग्यायाः । कर्मदोषोऽयमीदृशः ॥ ३ ॥ रुदंती बोधयित्वा तां । प्रतिसूर्यः सनंदनां ॥ विमानवरमारोप्य । पवनान्वेषणे ययौ ॥ ४ ॥ स ब्राम्यन प्राप तत्रैव । वने जुतवनानिधे ॥ दूरादपि प्रहसिते-नेदांचक्रे च साश्रुणा ।।॥ अथ विमानस्थं प्रतिसूर्य ससुतां चांजनां दृष्ट्वा प्र. हसितः प्रह्लादं पवनंजयं चावर्धापयत. ततो विमानादुत्तीर्य प्रतिसूर्योजनाविच न्यस्तमस्तको प्र. हादं नेमतुः. प्रह्लादो प्रतिसूर्य समाविंग्य पौत्रं चांके निवेश्य ससंत्रमः संजाताहाद एवं जगाद, भो प्रतिसूर्य ! व्यसनांजोधौ मऊोतं मां सकुटंवं त्वं समुध्धृतवान् , अतस्त्वमेव मम संबंधिनां धु. रिवर्तसे. यत एषा दोषंविनापि त्यक्ता साध्वी स्नुषा त्वया रक्षिता, तां च रदता त्वया मम कुटंव.
For Private And Personal Use Only