________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
रामः शस्त्राणि व्यंतराधिष्टितरावणसैन्ये न प्रगति, नलकूबरसैन्यं नमं, ततो बिनीषण उत्तस्थौ, तयोः चरित्रं संग्रामोऽनृत्, बिनीषणेन नलकूबरोऽग्राहि. तत्र रावणेन सुदर्शनचक्र प्राप्तं, यतः-देवासुरैरप्यज
य्यं । शकसंबंधि दुर्धरं ॥ चक्र सुदर्शनं नाम । तत्र प्राप च रावणः॥१॥ ततो बिनीषणो नलकूवरं रावणंप्रत्यानिनाय, रावणेन तद्दुर्लध्यपुरं पुनस्तस्मै दत्तं, तत्र च स राज्ये स्थापितः. अय रावणंप्रति सा रंगोवाच, हे नाय! त्वं मामंगीकुरु ? त्वं मम प्राणनायोऽसि, अहं च तव प्राणप्रि. यास्मि, रावण नवाच त्वं निजरिं जजस्व? नन्नयकुलविशुधा त्वं मा निजकुलं कलंकय? अन्यच्च त्वं मम विद्यादानाजुरुस्थाने सि, अन्यामपि परस्त्रियमहं स्वमातृतुल्यां पश्यामि, इत्युक्त्वा तां पुनर्नलकूबर नृपतेर्पयामानादूषितामखंमितशीलां रावणः. अहो स्त्रीचरित्रं! यतः-नामिस्तृप्यति काष्टानां । नापगानां महोदधिः ।। नांतकः सर्वजूतानां । न पुंसां वामलोचनाः ॥ १॥ अहो स्त्रीचित्तं वेश्याकटादावहिगुल्लताविलासवत संध्यारुणावत् वातांदोलिततूलवत पवनखोलितध्वजाग्रवत् सज्जनकोपवत् दुर्जनमैत्रीवत् वेश्यास्नेहवत् गिरिनदीवेगवत् गजकर्णवत् शरत्कालमेघवत् ई. द्रचापवत् कांदिशीकनयनमेषोन्मेषवत् हरिडारागवत् इंद्रजालवत वायुवेगवत् मर्कटचेष्टितवत् प्रा.
For Private And Personal Use Only