________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shn Kailassagarsuri Gyanmandir
राम | णिजीवितवत् कुशाग्रजलबिंदुवच चंचलमस्ति शास्त्रं सुनिश्चितधिया परिचिंतनीय - माराधितोऽपि चरित्र नृपतिः परिशंकनीयः ॥ अंके स्थितापि युवतिः परिरक्षणीया । शास्त्रे नृपे च युक्तौ च कुतः स्थिरत्वं ॥ १ ॥ इति नलकूवरपत्नीरंजाकथा ||
૧૩
ततो रावण इंद्रप्रति चलितः, नलकूबरोऽपि तदनु चलितः य रावणमायतं श्रुखा भीतः सहस्रारः स्नेहपूर्वमिं प्रत्यभाषत, हे पुत्र ! त्वयैकेनापि सुपुत्रेण मम कुलमुद्योतितं. त्र्यन्यवंशोन्नतिं हृत्वा स्ववंशोन्नतिश्च कृता, तेन च सर्वेन्यो विद्याधर नरेऽन्योऽहमोजस्वी त्यहंकारं मा कृथाः यतः - तोsस्यधुना वीरः । सर्ववीरत्वतस्करः ।। प्रतापेन सहस्रांशु – सहस्रांशु नियंत्रकः ॥ १ ॥ हेलोस्पाटितकैलाशो । मरुत्प्रमुखभंजनः ॥ जंबूद्वीपेशयदोंडे - पाप्यदो जितमानसः ॥ ५ ॥ उपार्दनि जदोवणा - गीततोषितचेतसः ॥ धरणेंडादमोघात - शक्तिः शक्तिशयोर्जितः ॥ ३ ॥ भ्रातृभ्यां स्वानुरूपान्यां | स्वनुजान्यामिवोत्कटः ।। रावणो नाम लंकेशः । सुकेशिकुलनास्करः || ४ || चतुर्भिः कलापकं ॥ येन स यमो हेलया जितः, वैश्रवणश्च सेवकोऽकारि, वालिसोदरः सुग्रीवः पतीचक्रे, येन दुर्लध्यप्राकारं जित्वा दुर्लभ्यपुरमेत्य तवानुजो नलकूबरो बच्चा जगृहे. तो हे पुत्र
For Private And Personal Use Only.