________________
Shn Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shn Kalassagarsur Gyanmandir
राम त्वं तं रावणं प्रणिपातसुधावृष्ट्या शमय ? पुनः स्वीयां रूपवती सुतां तस्मै प्रयब? एवं च रावणेन चरित्रं सह संधि विधेहि? इति सहस्रारपितुर्वचः श्रुत्वें नवाच, हे तातास्मै वध्याय स्वकन्या कथं दी.
यते? अनेन सह कः संधिः! कोऽयमनेन किं नविष्यति ? किं करिष्यत्ययं वराकः? किंचैनी रादसैः सहास्माकं किमाधुनिक वैरमस्ति ? सर्वदैव सर्वेऽपि रादसा अस्माकं शत्रव एव. अतस्त्वं स्नेहतः कातरो मानः, धैर्य चाश्रय ? स्वसूनोरस्य मे पराक्रमं किं त्वं न वेत्सि? एवं तयोर्तियतोरेव स्थनूपुरनगरं रावणचमूनिर्वेष्टितं.
ततो राजनीति स्मरता रावणेन पूर्व दूतः प्रेषितः, तेन तेन च गत्वेऽगझोऽग्रेविझतं, हे इंद्रराजें! ये केचन राजानो वर्तते तैः सर्वैरप्युपायनानि दत्वा दशकंधरः पूजितोऽस्ति, त्वमपि खां पुत्री रूपवती दत्वा तस्य पादौ प्रणम्य स्वराज्यं पालय ? दशकंधरं च पूजय? अन्यथा शक्तिं दर्शय ? नक्तिं वा शक्तिं विना ते जीवितव्यं नास्ति, इंडो जगाद नो दृत! तव स्वामी वराकैर्नु पैरेव पूजितः, तेन च स मदोन्मत्तो मत्तोऽपि पूजां वांति. ततः स दूतो रावणंप्रत्यागत्य विझप। यति, स्वामिन्निंजेण तवाझा न मन्यते, तत् श्रुत्वा कोपारुणो रावणो रणकर्मणि उढोके, इंडोऽपि
For Private And Personal Use Only