________________
Sho Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsun Gyanmandir
राम- नीषणेनोक्तं, यत्त्वया प्रोक्तं तत्सर्व रावणः करिष्यति, वं वज? तव स्वामिन्यग्रे च कथय ? सा ग
ता. ततो रावणो बिन्नीषणं बनाषे, रे बांधव ! त्वया कुलविरुकमिदं किं प्रतिपन्नं? अस्मत्कुले केनाप्येवं कृतं नास्ति, त्वया चैवंविधवचसा कुलं कलंकितं. ततो बिनीषणो बभाषे, हे बांधव ! हे रा. जेंद्र ! त्वं मां प्रसीद ? वाल्मात्रेण कलंको न भवति, अतस्त्वमेतस्या विद्यां लात्वा, ततो वचोयुः क्या तां परित्यजेः, येन केनाप्युपायेन बुधः स्वार्थ साधयेत, यतः-अपमानं पुरस्कृत्य । मानं कृत्वा च पृष्टतः ॥ स्वार्थमालंबयेत्पाः । स्वार्थभ्रंशो हि मूर्खता ॥१॥
इति विचार्य रावणस्तृष्णीको बव, तावत्तत्रागता रंना तत्परिरंनलंपटा रावणेन दृष्टा यथातन्वी श्यामा प्रवरदशना पक्ककिंवाधरोष्टी। मध्येदामा चकितहरिणीप्रेक्षणा निम्ननाभिः ॥ श्रोणीजारादलसगमना स्तोकनम्रा स्तनान्यां । या तत्र स्यावतीविषये सृष्टिराद्यैव धातुः ॥१॥ ततो दशास्येन सासने नपावेशिता, प्रार्थितं च, नो सुंदर! याशाली विद्यां मह्यं देहि ? तयानि च तदणं साशाली विद्या दत्ता, सिमविद्यो रावणो दुखध्यनगरमध्ये गतः, याशालीविद्यया वेष्टितं तनगरं मुत्कलीतं, नलकूबरोप संग्रामाय निर्गतः. हयोः सैन्ययोः संग्रामोलमः, नलकूबरक्षिप्तानि
For Private And Personal Use Only