________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Sh Kailassagarsun Gyanmandir
राम- धुसमीपे व्रतं जगृहिरे. इतींद्रजिन्मेघवाहनमंदोदरीपूर्वभवकथानकं समाप्तं ॥ चरित्रं । ततो रामो लक्ष्मणसुग्रीवनामंडलप्रभृतिविद्याधरैः परिवृतो हारपालेनेव विनीषणेन दर्शितमा
गों विमानारूढो विद्याधरीतिः कृतमंगलो महत्या ऋट्या ऐरावणारूढ इंडोऽमरावतीमिव शुनशकु. ২২
नैः प्रेस्तिो लंकानगरी प्राविशत्. तत्र पुष्पगिरिमार्ने देवरमणोद्याने रामो गत्वा हनूमतोक्तं ददश, तत्दणादेव श्रीरामः मीतामुबाप्य निजोत्संगे धारयामास, श्यं महासती सोतेति चाकाशे दे. ववाण्यवत् , सुमित्रापुत्रो लदाणश्च सीतापादौ प्रणनाम, सीतापिलदमणाय चिरं नंद चिरं जी. वेत्याद्याशिषं ददौ. जामंडलोऽपि सीतां नत्वा पुरो निषप्तः, सुग्रीवाद्या थवि रामसेवकाः सीतां न त्वा सीतया दत्ताशिषः पुरो निषणाः. एवं वित्नीषणहनूमदंगदादयोऽपि सीतां नत्वा दत्ताशिषः पुरो निषामाः. अथ रामः सीतासहितो नुवनालंकारं गजेंई समारूढो लक्ष्मणसुग्रीवाद्यैः परिवृतो विनीषणदर्शितमार्गो रावणागारमाजगाम, तदनंतरं गजादुत्तीर्य रावणनवने गतः, तदंतःस्थमणिस्तंभसहस्रांक जिनेशितुः ॥ चैत्यं श्रीशांतिनाथस्य । प्रविवेश विवंदिषुः ॥ १ ॥ विनीषणार्पितैस्तत्र । कुसुमाद्यैरुपस्करैः ।। जिनमानर्च काकुस्थः । सीतासौमित्रिसंयुतः ॥ ॥ ततो रामो विनीषणात्य
For Private And Personal Use Only