________________
Shn Mahavir Jain Aradhana Kendra
www.kobatirh.org
Acharya Shn Kailassagarsuri Gyanmandir
राम- र्थितो बदमणसीतासुग्रीवायैः परिवृतो बिनीषणगृहं ययौ. तत्रापि देवार्चनं कृत्वा सपरिवारः स्नान | चरित्रं
जोजनं विधाय देवदृष्यवासांसि च परिधाय स सिंहासनोपरि स्थितः, तदा बिनीषणः कृतांजलि.
बभाषे, हे श्रीरामचंद्र ! रावणगृहं विलोकय ? रामेणोक्तं रावणगृहविलोकनेनास्माकं किं प्रयोजन ? श३ पुनर्बिनीषणो बनाषे स्वामिन्नेष स्वर्णरत्नादिकोषः, एषा गजशाला, एतच्चांतःपुरमेवं सर्व दर्शितं,
तथा हे स्वामिन्नेष राक्षसद्दीपोऽनेकहीपैः परिवृतः. अथास्मिन रावणसिंहासने नपविश? यथा ते राज्याभिषेकं कुर्महे नवदाझया, राज्यगृहणेन च त्वं खंकां पुरीं पवित्रय ? मां चानुगृहाण? अहं तव सेवकोऽस्मि, तव सेवां च करिष्ये. राम नवाच जो बिनीषण! मया तव पुरैव लंकाया राज्य दत्तं, तच्च त्वं किं व्यस्मार्षीः ? हे महात्मन् ! जक्तिमोहितस्य ते सर्व विस्मृतं, मया तुन्यमेव राज्यं दत्तमस्ति, अथ किं पुनः पुनः कथितेन ? लंकाराज्यं निश्चितं मया तुन्यं दत्तमिति कययित्वा त. दैव हि प्रतिझातार्थपालको रामो बिनीषणं लंकाराज्येऽन्यषिंचत.
अथ रामो लक्ष्मणादिभिः परिवृतो रावणगृहे ययौ, सुधर्मासनायामिड व तत्र स्थितः, | अथ लदमणो रामाझ्या पूर्वदत्ताः श्रीविद्याधररादसवानरकन्यका नपयेमे गीतमंगलपूर्वकं. जो.
For Private And Personal Use Only